Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२७९॥
शिथिलय ललितलीलावतीलास्यादिकुतूहलानि, ततस्तथैव कर्तुमारब्धो मातृवचनम् । . अन्यदा चास्य स्वसाऽऽत्मीयभर्तारं धन्याभिधानं स्नपयन्त्यश्रुपातं चक्रे, धन्यश्च पप्रच्छ-प्रिये ! किमेवं रोदषि ?, तयोदितं-मम भ्राता शालिभद्रः प्रव्रजितुकामोऽनुदिनमेकतूल्यादिपरिहारेण परिकर्मणां कुर्वाण आस्ते तेन रोदिमि, धन्येनोदितं-कातरः स य एवं क्रमेण त्यजति, तयाऽभाणियदि सुत्यजमिदमाभाति तदा त्वमेवैकहेलया किं न त्यजसि ?, तेनोक्तं-त्वद्वचनमेव प्रतीक्षमाणः स्थितोऽहमेतावन्तं कालम्, अधुना तु यथा त्यजामि तथा पश्य, ततस्तत्प्रभृत्येव प्रारब्धाश्चैत्यभवनेऽष्टाहिकामहाः, प्रवर्त्तितं स्वशक्त्युचितं दीनादिदानं, अबान्तरे प्रव्रज्याविहितनिश्चयं विलोक्य पति भणितमनया-प्रिय ! परिहासोऽयं मया कृत: तत्किं मां त्यक्त्वा प्रवजितुमिच्छसि ?, तेनोचे-प्रिये ! सर्वस्यापि संयोगो वियोगावसान:, तदुक्तम्-“सर्वे KA क्षयान्ता निचयाः, पतनान्ता: समुच्छ्रयाः । संयोगा विप्रयोगान्ताः, मरणान्तं च जीवितम् ॥१॥” तस्मादुपरतेच्छैरेव वरमेतत्त्यागो विहितो, न त्वसन्तुष्टानां तदुपगमो, यत उक्तम्-"अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदः ? त्यजति न जनो यत्स्वयमिमान् । व्रजन्त: स्वातन्त्रयात् परमपरितापाय मनस:, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ।।१।।" ततो विज्ञायास्य निश्चयं साऽपि ‘भर्तृदेवता नार्य' इति वचनमनुस्मरन्ती तदनुगमनविहिताभिलाषा बभूव, अत्र च प्रस्तावे श्रुतो भगवान् महावीरो गुणशिलकचैत्ये समवसृतो धन्येन, शिबिकामधिरुह्य सहात्मीयभार्यया गत्वा भगवदन्तिकं स्वीकृता प्रव्रज्या, तद्व्यतिकरमवगत्य शालिभद्रोऽप्यापृच्छय जननी क्षमयित्वा श्रेणिकनरपति महाविभूत्या समागम्य स्वामिसमीपं प्रवव्राज विधिसारं, प्रतिपन्नदीक्षौ च तौ द्वावपि स्वल्पकालेनैवोपात्तग्रहणासेवनाशिक्षौ षष्ठाष्टमदशमादिविचित्रसन्तततपोविशेषशोषितशरीरौ मासकल्पेन ग्रामारामनगराकरादिपरिकरितां वसुमती विहरन्तौ सह परमेश्वरेण कियत: कालात्पुन: समाययतुस्तदेव राजगृहं नगरं, भिक्षावेलायां च X पारणकनिमित्तं-यावत्तीर्थङ्करमभिवन्द्य चलितौ तावदुक्तस्तयो: शालिभद्रस्त्रैलोक्यनाथेन, यथा-त्वामद्य जननी भोजयिष्यति, ततो द्वावपि गोचरचर्यायां प्रविष्टौ, गतौ भद्रागृहं, न च महावीरागमनश्रवणसंजातहर्षप्रकर्षया भद्रया वधूभिः सार्द्ध जिनशालिभद्रदर्शनाद्यौत्सुक्यव्याकुलत्वेन प्रस्थितया समवसरणभूमि । प्रत्यभिज्ञातावेतौ, अप्राप्तभिक्षौ च प्रत्यावृत्तौ ददृशाते भवितव्यतावशेन दधिमथितविक्रयाय नगरप्रविष्टाभिर्गोपवृद्धाभिः, तन्मध्ये चैकस्या: शालिभद्रमालोक्य । सन्तोषपोषसमुद्भिद्यमानबहलपुलकाङ्कितकाययष्टे: समुद् समुदपद्यत दधिदानाभिलाषः, ततो भणित: सप्रणामपूर्व शालिभद्रोऽनया-भोः तपस्विन् ! ॥२७९।। यडुपकुरुते तदा गृहाणेदं दधि, तदनूपयोगपूर्वं जग्राहासौ, तत्तुष्टचित्ता गताऽसौ स्वस्थानं, इतरावपि प्राप्तौ जिनान्तिकं, कृतेर्यापथप्रतिक्रमणौ गमनागमनाद्यालोचनादिपूर्व
ते शमसुखपाजप विषया
पा बभूव
Jain Educal
Anabonal
For Personal Private Use Only
www.wabrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334