Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥२७४॥
गुणे कृत पुण्यक कथा
कामभोगासक्तमानसस्यास्यातिचक्रमुादश वर्षाणि, संजाताश्च तासां चतसृणामपि पुत्राः, अत्रान्तरे पुनरेकान्ते धृत्वा निगदिता: श्वश्वा वध्वो, यथा संपन्ना स
भवतीनां पुत्रा: सिद्धा समीहितद्रव्यरक्षा तन्निष्काश्यतामसौ, किमनेन परपुरुषेण धृतेन ?, ताभिरूचे-एतावन्तं कालं धृत्वा न युक्त एतत्त्यागः, यदि च भवत्या निर्बन्धस्तदा किमपि संबलकमेतद्योग्यं दत्त्वोत्सृजामः, तयोदितम्-एवमस्तु, तत: पाथेययोग्यमोदकेषु चन्द्रकान्तजलकान्तादिरत्नानि प्रक्षिप्य | तेषामेव मोदकानामेकां थगिकां भृत्वा जातेऽर्द्धरात्रसमये निर्भरप्रसुप्तेषु लोकेषु भवितव्यतावशेन तदैव देशान्तरात् समागत्य तत्रैव प्रदेशे समावासिते तस्मिन्नेव सार्थे तथैव खट्वायां शायिनमुच्छीर्षकविनिवेशितसंबलकप्रसेविकं मदिरामदापहृतचेतनं नीत्वा मुमुचुस्तास्तस्यामेव देवकुलिकायां कृतपुण्यकं, कियत्याऽपि वेलया प्रत्यायातचैतन्यः किं स्वप्नोऽयमुत सत्यमिदमित्यादि चिन्तयन् विदितसार्थागमनवृत्तान्तया तद्भार्यया समागत्य विभातप्रायायां रजन्यां तं प्रदेशं गृहीत्वा तामुच्छीर्षकात् संबलकस्थगिकाम् उत्पाट्य खट्वां नीतोऽसावनुपहताङ्गलावण्यानुमीयमानविविधविलासानुभवनसौस्थ्य: कर्पूरकस्तूरिकादिदिव्यपरिमलवासितदिगन्तरालो निजवेश्म, कारयितुमारब्धः स्नानाधुचितकरणीयं, अत्रान्तरे समागतो लेखशालायास्तत्पुत्रः, पातितोऽस्य पादयोर्जनन्या, कथितं च-त्वत्तनयोऽयं, तेनाप्युक्ता माता यथा-दीयतां मे भोजनं येन कृताभ्यवहारो गत्वा लेखशालायां पठामि, तत: कान्तिमत्या तस्या एव स्थगिकाया मध्याद्दत्त एको मोदकः, भुञ्जानश्च वीक्षितवांस्तन्मध्ये मणिमेकं, गृहीत्वा गतो लेखशालायां, दर्शितोऽन्यलेखशालिकानां, तैर्भणितं-यद्येष कन्दुकापणे क्षिप्यते तदा प्राप्यतेऽभीष्टभक्ष्यं, ततः कृतं तेन तथैव, इतश्च कान्तिमत्या यावत्ते मोदका व्यापारयितुमारब्धास्तावत्प्राप्तास्ते विचित्रमणयः, तत: पृष्टः कृतपुण्यक:-किमेते चौरभयेनैवं मणयः कृताः ?, तेनोदितम्-एवं, अन्येधुश्च श्रेणिकराजसत्क: सेचनककरी पानीयपानायावतीर्ण: सरोवरं, जलमध्यप्रविष्टो गृहीतस्तन्तुकेन जलजन्तुना, न शक्यते मोचयितुं, ज्ञापितोऽयमर्थोऽभयकुमारस्य, तेनापि दापित: पटहको, यथा य एनं करिणं तन्तुकात् मोचयति तस्य राजाऽऽत्मीयां दुहितरं राज्यार्द्धलक्ष्म्या सह प्रयच्छति, ततो निशम्योद्घोषणामेतां तेन कन्दुकेन कृतपुण्यकपुत्रादाप्तेन जलकान्तमणिना मोचितो हस्ती, गतो नृपसमीपं, राज्ञा तु भणितोऽभयकुमार:-कथमस्य नीचजातिकस्य कन्दुकपुत्रस्य दुहिता प्रदेया?, ततोऽभयकुमारेण प्रतिपादितोऽयंकुतस्तेऽसौ मणि: ?, न खलु राजकुलभाण्डागारमीश्वरश्रेष्ठिगृहं वा विमुच्येदृशरत्नानामन्यत्र संभवः, तत्सत्यमावेद्यताम्, अन्यथा महानिग्रहण निग्रहीष्यति त्वां नृपः, तेनोक्तं-यदि सत्यं पृच्छसि तदा कृतपुण्यकपुत्रात्, तत आह्नायित: कृतपुण्यको, दत्ता सममर्द्धराज्यश्रियाऽस्य दुहिती, कालेन चाभाषितोऽभयकुमारेण कस्मिंश्चित्कथाप्रसङ्गे कृतपुण्यको, यथा-केषु देशेषु त्वं पर्यटित:?, क्व चैतान्यसंभाव्यरत्नानि विटपितानि?, तेनाभाणि-यदि
xxx
॥२७४॥
Jain
E
18 Hemational
For Personas Private Use Only
wLKorary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334