Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 295
________________ गुणे कृतपुण्यक कथा नि KB चित्तवित्ते । स्याच्चित्तं नापरे द्वे द्वितयमपि भवेत्कस्यचिन्नैव वित्तं, चित्तं कस्यापि नोभे उभयमपि न तद् दुर्लभं यत्समग्रम् ॥१॥" नवपदवृत्तिःमू.देव. इत्यादि चिन्तयता श्रद्धातिशयसंपन्नबहुलपुलकजालकाङ्कितकायेनोपादाय पायसस्थालं प्रतिलाभयित्वा तत्रिभागेन मुनिपुङ्गवमचिन्ति चेतसि, यथाव. यशो अतिस्तोकमेतत्, नानेन मुनेर हारोऽपि संपत्स्यते, ततो भूयो दत्तस्त्रिभागो, हन्ताद्याप्यल्पमेतत् न पर्याप्त्या भविष्यति, यदि चैतस्य मध्येऽन्यत्कदन्नं ॥२७॥ पतिष्यति तदैतदपि विनड्क्ष्यति, कियद्वा महामुनिरसौ पर्यटिष्यति ?, तत्परिपूर्णमेव प्रयच्छामीति पर्यालोचयता पुनः क्षिप्तमशेषमेव तत् मुनिपात्रे, गतो मुनिस्तद्गृहीत्वा, तस्य च मात्रा दत्तमन्यत्पायसं, भुक्तं यथेच्छं, भोजनावसाने गतो वत्सचारणायाटव्यां, भवितव्यतावशेन जाता तत्र दिने वृष्टिः, तद्भयाच्च गतानि दिशो दिशं वत्सरूपणि, तानि च मीलयतोऽस्यास्तं गतो दिनकरः, संपन्ना तम:पटलालक्ष्यमाणनिम्नोन्नतविभागतया दुःसञ्चारा विभावरी, स्थगितानि पुरद्वाराणि, ततोऽसौ प्राकारभित्तिकोणमाश्रित्य स्थितो नगरद्वार एव, कियत्यां च वेलायामस्य शीतवातादिकदर्थ्यमानस्य स्निग्धाहाराजीर्णदोषेण जाता विशूचिका, संपन्नमतिगाढं शूलमुपरतस्तेन, प्रकृतिभद्रकादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुष्को राजगृहनगरे धनश्रेष्ठिभार्याया: कुवलयावलीनामिकाया अनेकोपयाचितकरणखिन्नाया अपुत्राया उत्पेदे पुत्रत्वेन, द्वादशदिने च निर्वतितमस्य कृतपुण्यक इति नाम, अष्टवार्षिको ग्राहित: कला:, प्राप्तोदग्रयौवनश्च धनश्रेष्ठिना परिणायितो वैश्रमणश्रेष्ठिकन्यां कान्तिमती, अन्यदा च कथञ्चित् प्रविष्टो माधवसेनागणिकागृहं, ददर्श तत्र रमणीयरूपातिशयशालिनी त्रिभुवनजयपताकामिव कामस्य सर्वाङ्गीणाभरणभूषिताङ्गी पर्यडोत्सङ्गविनिवेशितकायां महति मणिदर्पणे स्वशरीरशोभामवलोकयन्ती माधवसेनां, चिन्तितवांश्च"अहो ! लावण्यमेतस्याः, अहो रूपं जगज्जयि । अहो सौभाग्यसम्पत्तिर्विश्वविस्मयकारिणी ॥१॥" अत्रान्तरे ददृशे तयाऽप्यसौ सविनयमुत्थाय-सविलासकलाऽऽलापैः, सकटाक्षैर्निरीक्षितैः । आक्षिप्यमाणहृदयः, पर्यङ्के उपवेशितः ॥शा सोऽपि तदनुरागविवशमानसो निजगृहादानाय्य पुष्पताम्बूलादि कृतवानुचितप्रतिपत्तिमस्या:, तद्वियोगासहिष्णुश्च स्थितस्तद्गृह एव तया सह कामभोगासक्तान्त:करण: प्रतिदिवसमष्टोत्तरशतसंख्यदीनारकान् मात्रा प्रेष्यमाणान् प्रयच्छन्, तदीयकुट्टिन्या भाटीमूल्यं सततं निजगृहायातभोगाङ्गोपयोगेन निन्ये द्वादश वर्षाणि, तदा च कदाचिल्लोकान्तरीभूतौ तत्पितरौ, न ज्ञातौ तेन, तद्भार्या च कान्तिमती तथैव प्रेषितवती दीनारादि, गतेषु च केषुचिद्दिनेषु निष्ठां गते वित्तजातेऽन्येार्लोठनीकणकसमन्वितं प्रेषयामास स्वाभरणं, दृष्ट्वा माधवसेनाया: कुट्टिन्या चिन्तितं, यथा-अहो महासती सा यया पतिव्रतात्वमनुपालयन्त्या पत्युर्भकत्या स्वाभरणमपि प्रहितं, यच्चैतल्लोठन्यादिसहितं प्रेषितं तेन स्वकीयजीविकावशेषवित्तता ख्यापिता, तन्न युक्तमिदं ग्रहीतुं, तत: पुन: स्वकीयद्रम्माष्टोत्तरशतेन तत्पूजयित्वा 2 For Personat Private Use Only २ Jain M emanal www. brary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334