Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 293
________________ नवपद भणंति नावाए पेसिया किं न सा मज्झं? ॥७॥ तेयाहु तुह परिक्खत्थमेव तो रूसिऊण कण्हेणं । निव्विसया आणत्ता सयं तु पत्तो य बारवई ।।८।। गुणद्वारं वृत्ति:मू.देव. तेऽविय पंडुस्स तयं, कहति गंतूण हस्थिणागपुरं । तेणवि कुंतीए पुत्तट्ठाणमणुजाइओ कण्हो ।।९।। तो तस्स अणुमईए अदिट्ठसेवाए दाहिणदिसाए । गा.१२४ वृ. यशो K पंडुमहुरं निवेसिय नगरि लीलाए तत्थ ठिया ॥१०॥ तत्थऽच्छंताण यऽसि दोवइदेवीए अन्नया जाओ। नामेण पंडुसेणो पुत्तो कल्लाणगुणरासी ।।११।। कृतपुण्य२७० सो जोव्वणमणुपत्तो कमेण बावत्तरीकलाकुसलो । थेरा य तत्थ केई समोसढा अण्णदियहमि ।।१२।। तेसि सयासे धम्मं सोऊणं पंडवा विरत्तमणा । ककथा रज्जंमि पंडुसेणं निवेसिऊणं विणिक्खंता ।।१३।। दोवइदेवीवि समं तेहिं चिय गिण्हिऊण पव्वज्ज । सुव्वयनामाए अज्जियाए वरसीसिणी जाया ।।१४।। एक्कारस अंगाई कमेण पढियाइं तीए तेहिंपि । पंडुसुएहि अहिया संपुण्णा चोद्दसवि पुव्वा ।।१५।। छट्ठट्ठमदसमदुवालसाइविविहेहिं तवविसेसेहिं । ते संताविय देहं विहरंति महिं सह गुरूहि ।।१६।। विहरंतो नेमिजिणो इओ य पत्तो सुरट्ठविसयंमि । तव्वंदणत्थमेए थेरं आपुच्छिउं चलिया ।।१७।। पत्ता य हत्थकप्पं नयरं भिक्खाए परियडता य । निसुणंति सिद्धिगमणं जिणस्स उज्जितसेलमि ।।१८।। विहिचत्तभत्तपाणा नीहरिउं तो इमाओ नयराओ। आरूढा सेत्तुङ्गं ठाउं पाओवगमणेणं ।।१९।। उप्पन्नऽणंतनाणा सासयसोक्खं लहुं गया मोक्खं । कालेण दोवई अज्जियावि काऊण विहिमरणं ।।२०।। देवत्तेणं दससागराउया बंभलोयकप्पंमि । उववण्णा ताओ चुया महाविदेहमि सिज्झिहिई ।।२१।। एवं संखेवेणं चरियं इह दोवईए अक्खायं ।। नायाधम्मकहाओ वित्थरओ जाणियव्वंति ।।२२।। इय दोवईए भवभमणकारणं बुज्झिऊण भो भव्वा ! । मा अमणुण्णं साहूण देह दाणं कयाइयवि ॥१२३।। इति नागश्रीकथानकं समाप्तम् ।। गुणद्वारमधुना जं जोग्गं थेवंपि हु तं तेसि देति धम्मसद्धाए । कयपुण्णसालिभद्दो व सावगा ते सुही होंति ॥१२४॥ यद् 'योग्य' उचितं मुनीनामिति गम्यते 'स्तोकमपि' स्वल्पमपि तत् 'तेभ्यः' मुनिभ्य: 'ददति' प्रयच्छन्ति य इति गम्यते, किमुपरोधादिना?, नेत्याह-'धर्मश्रद्धया' 'दुर्गतिप्रसृतजन्तूनां धारणात् सुगतिस्थापनाच्च धर्मः, यदुक्तम्-“दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् । शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥" तस्मिन् श्रद्धा-निजाभिलाषो धर्मश्रद्धा तया, अनेन चैतदुपलक्ष्यते यदुक्तमन्यैर्यथा-देशे काले कल्प्यं, श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं, दानं पूतात्मना सद्भ्य: ।।१।। कृतपुण्यशालिभद्राविवेति दृष्टान्तसूचा, 'श्रावका:' श्राद्धास्ते 'सुखिनः' 8|२७०॥ सातभाजो ‘भवन्ति' जायन्त इति, तात्पर्यार्थस्त्वयं-ये सुभिक्षदुर्भिक्षादिकालमार्गग्रामादिक्षेत्रग्लाननीरोगाद्यवस्थायोग्यं स्तोकमपि देयवस्तु Jain Educ a tional For Personal & Private Use Only ww.cbrary.oeg

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334