Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 287
________________ नवपद वृत्तिःमू.देव. वृ. यशो ॥२६४॥ कथानकं नरास्तिर्यञ्चोऽपि, एकश्च कुरङ्गशाव: सतततदवलोकनोत्नकर्मतानवसमुद्भूतजातिस्मरणोऽनवरतमेव तत्सेवाचिकीर्षया क्षणमपि न मुमोच तत्पार्श्वम्, अपि कुरंग च-गच्छति गच्छति तिष्ठति तिष्ठति चाश्नाति चाश्नाति मुनीन्द्रे । भक्तिपरीत: स मृगो निजमित्रे सुहृदिवाव्याजः ॥१।। अन्येाश्व तस्यामेवाटव्यां कथानके नृपादेशेन गन्त्रीसमन्वित उपात्तोदात्तसंबलक: प्रासादोपयोगिकाष्ठग्रहणाय रथकार एक: समागत्य महातरुमेकमर्द्धकृत्तं कारयित्वा निशातकुठारकरैः जीर्ण कर्मकरैः संपन्ने प्रहरद्वयदिवसे तस्यैवार्द्धच्छिन्नस्य तरोश्छायायामुपविश्य प्रारब्धायां तल्लोकैर्भोजनवेलायां समायाते तस्मिन् महामुनौ मासोपवासपारणके श्रेष्ठि तं देशं समाविशन्तमालोक्य भिक्षानिमित्तं तत्पृष्ठलग्ने चागते भक्तिभरावनम्रशिरसि प्रमोदेन परिपुच्छयमाने हरिणशिशुके परमश्रद्धया धन्योऽहम् अहो ! यस्य ममास्मिन्नपि निर्जनारण्ये समापन्नायामाहारवेलायां प्रगुणीकृतेषूचितद्रव्येषु तिरस्कृतचिन्तामण्यादिमाहात्म्यो वनविहारिहरिणकैरप्येवमाराध्यमानो महामुनिराहारार्थी समाजगामाभ्यर्णमित्यतिशायिना बहुमानेन समुद्भिन्नसर्वाङ्गबहलपुलककण्टकितकाय: समुत्थायोचितद्रव्यहस्तो यावत्तं प्रतिलाभयितुं समारेभे, सोऽपि द्रव्यापद्युयोगं दातुमारब्धः, सारङ्गकोऽपि पुण्यभागेष मनुष्यरूपो य: संजातसमग्रसामग्रीक एवमेनं महातपस्विनं प्रतिलाभयितुमुद्यतः, अहं तु तिर्यग्जाति: उपारूढगाढभक्तिकोऽपि किं करोमि ?, न खल्वपुण्यभाजां वेश्मसु पतन्ति वसुवृष्टयः, एवं चिन्तयितुं प्रवृत्त:, तावदकाण्डप्रचण्डपवनानेएकविधपरावर्तनाभिवृहत्कटत्कारभज्यमान: सोऽर्द्धच्छिन्न: पादपो भवितव्यतावशेन निपतितस्तेषामेव रथकारादीनां त्रयाणामुपरि, तदभिघातेन प्राप्तास्त्रयोऽपि पञ्चत्वं गता ब्रह्मलोकदेवलोकं दानपात्रभावानुमोदनाध्यवसानमाहात्म्यैः, उक्तञ्च-"कर्तुः स्वयं कारयितुः परेण, चित्तेन तुष्टस्य तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥१॥" तथा धर्मदासगणिनाऽप्युक्तम्-"अप्पहियमायरंतो अणुमोयंतो य सोग्गइं लहइ । रहकार दाणमणुमोयओ मिगो जह य बलदेवो ॥१॥" वरजीर्णश्रेष्ठिकथानकं चैवम्-वैशाल्यां नगर्यामार्यसङ्गत्युपार्जितोर्जितातिविशदकीर्तिविस्तरो विस्तरदतिशायिपुण्यप्राग्भारवशवशीभूतप्रबलप्रचुरशत्रुसामन्तश्श्चेटको नाम परमश्रावको राजा, तस्य सकलान्त:पुरप्रधाना पद्मावती देवी, तया सह त्रिवर्गसारं विषयसु-(ग्रं. ८०००) खमनुभवतोऽतिगच्छत्सु केषुचिद्दिनेषु भगवान् महावीरस्तीर्थकरश्छद्मस्थपर्यायवर्ती निकषा वर्षासमयं समाययौ तत्र विहारक्रमेण, प्रारेभे चातुमासिकक्षपणं, प्रतिमाव्यवस्थितश्च चतुष्पथे ददृशे जीर्णश्रेष्ठिना, स च श्रेष्ठिपदच्यावितस्तदा दृष्ट्वा त्रिलोकनायकमतीव मुमुदे, बहुमानपुरस्सरं च चिन्तितवान्-सोऽयं सिद्धार्थकुलतिलको HOW||२६४॥ महामुनिर्महावीरो यस्यानन्तगुणगणोपार्जितोर्जितकीर्तिः शरद्राकाशशाङ्करश्मिजालनिर्मला सुधेव धवलीकरोत्यशेषदिग्भित्ती:, अतो धन्या वयं येषामेष in En For Personal Private Use Only brary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334