Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
वृत्ति: पू. देव. वृ. यशो
।। २५८ ।।
तओ भिक्खानियत्तेण पुच्छिओ गोयमसामिणा महावीरो भयवं ! ओहिण्णाणपरिमाणे किं आणंदो असब्भूयवाइति मं खामेउ ? अहं वा आणंद खामेमि ?, परमेसरेण भणियं खामसु गंतुं आणंदसावयं तुज्झ एत्थ अइयारो । गोयम ! जाओ विवरीयओहिपरिमाणकहणेण || १|| तो तक्खणंमि आणंदखामणं कुणइ गोयमो गंतुं । आणंदोऽविहु विहियाणसणो पत्तो सुरावासं ॥ २॥ आनन्दकथानकं समाप्तं एतच्च विस्तरत उपासकदशाङ्गे अधुनाऽस्यैव व्रतस्य यतनोच्यते
जहसत्तीए उ तवं करेइ पहाणाइ परिमियं चेव । दिय बंभयारि रत्तिं मियं च वावारसंखेवं ॥ ११६ ॥
शक्तिः सामर्थ्यं तस्या अनतिक्रमो यथाशक्ति तेन किमित्याह- 'तपः' अनशनादिरूपं करोति' निर्वर्त्तयति, 'तुः' पूरणे, भावार्थस्त्वयम्बह्वी स्तोका वा यावती तपः करणे शक्तिस्तस्या अनुल्लङ्घनेनानशनायामाम्लादि विदधाति, तथा 'स्नानं' शौचं तदादिर्यस्य विलेपनादेस्तत्स्नानादि तच्च 'परिमितं' परिमाणवत् करोति चकाराद्यातनया च भूप्रेक्षणजलगालनादिलक्षणया, यदुक्तं "भूमीपेहणजलछाणणाइ जयणा उ होउ पहाणंमि । " एवकारोऽवधारणेऽपरिमितादि व्यवच्छेदार्थ:, तथा 'दिवा' दिवसे ब्रह्मचारी 'रात्रौ' रजन्यां 'मितं च' सङ्क्षिप्तं च प्रहरादिमानेन गण्डपीलापूतिनिष्काशनमिवाब्रह्मासेवनं करोतिति प्रस्तावाद्गम्यते, तथा व्यापारा-गृहहट्टादिसत्काश्चेष्टाविशेषाः तेषां सङ्क्षेपणं सङ्क्षेपः समासस्तं करोतीति वर्त्तते, इह च 'जहसत्तीए उ तवं करेइ' इत्यनेनाहारपौषधस्य 'पहाणारं परिमियं चेवे' त्यनेन च शरीरसत्कारपोषधस्य 'दिय बंभयारि रत्ति मियं चा' नेन तु ब्रह्मचर्यपौषधस्य 'वावारसंखेव'- मेतेन चाव्यापारपोषधस्य यतना प्रतिपादिता, इयं च पौषधेऽगृहीतेऽपि गाथानिर्दिष्टविधिना वर्त्तमानस्य भवतीति गाथार्थ: ।। पौषधातिचारा इदानीमभिधीयन्ते
भावना अतिचा
राश्च
गा. ११६
११७
संथार थंडिलेऽवि य अप्पडिलेहापमज्जिए दो दो । सम्मं च अणणुपालणमड्यारे पंच वज्जेज्जा ।। ११७ ।।
संस्तीर्यते - स्वापार्थमास्तीर्यत इति संस्तारः स च स्थण्डिलानि च कायिकोच्चारभूमयः संस्तारस्थण्डिलं, समाहारत्वादेकवचनं तस्मिन् संस्तारस्स्थण्डिले 'अपिचे' त्यनेन पीठकाद्यपि सूच्यते, तत्र किमित्याह- अप्रत्युपेक्षाप्रमार्जिते द्वौ द्वावतिचारौ भवत इति गम्यते, प्रत्युपेक्षणं प्रत्युपेक्षाचक्षुर्निरीक्षणं न विद्यते सा यत्र तदप्रत्युपेक्षं तच्चाप्रमार्जितं च वस्त्राञ्चलादिनाऽकृतप्रमार्जनमप्रत्युपेक्षाप्रमार्जितं तस्मिन् अप्रत्युपेक्षाप्रमार्जिते, अनेन च. दुष्प्रत्युपेक्षदुष्प्रमार्जितेऽपीति द्रष्टव्यं संस्तारपदं च शय्यापदोपलक्षणं तेन शय्या वसतिः संस्तारकश्च यत्र सुप्यते अथवा सर्वाङ्गिकी शय्या अर्द्धतृतीयहस्तमात्रः
| ॥२५८॥
For Personal & Private Use Only
Jain Educat Memnational
www.brary.org

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334