Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 283
________________ नवपद K वृत्ति:मू.देव. वृ. यशो ॥२६॥ कैरेतैरिति चेदाह-'अतिक्रमादिभिदोषैः' अतिक्रम: आदिरेषां व्यतिक्रमातिचारानाचाराणां ते तथा तैदोषैः-दूषणैः, इहचोपसर्गपरषहेषु सत्सु येऽतिक्रमादयो अतिथि भवन्ति ते तदारुणाः, तैः किमित्याह-'नाशयेत्' भ्रंशयेत् पौषधं 'खलुः' अवधारणे, नाशयेदेवेत्यत्र योज्यः, न केवलमुपसर्गपरिषहदारुणैः, कर्मोदयैर्वा- संविभागज्ञानावरणाद्युदयरूपैर्वाऽतिक्रमादिभिः, वाशब्दोऽत्राध्याहार्यः, अतिक्रमादिस्वरूपं चाधाकर्माङ्गीकृत्येदृशमागमे उपवर्णितं, यथा-"आहाकम्मनिमंतण स्वरूप पडिसुणमाणस्सऽइक्कमो होइ। पयभेयाइ वइक्कम गहिए तइएयरो गतिए॥॥" किमिव नासयदित्याह- रत्नमिव' चिन्तामण्यादिपदार्थामव, गा.१२० अयमत्र भावार्थ:-यथा कश्चित् प्रमादी प्राप्तमपि चिन्तारत्नादि प्रमादानाशयति तथा पौषधमतिक्रमादिदोषैरुपसर्गादिदारुणैः कर्मोदयैर्वा स्फेटयतीति गाथार्थः ।। भावनाद्वारमिदानीम् उग्गं तप्पंति तवं, सरीरसक्कारवज्जिया निच्चं । निव्वावारा तह बंभयारि जइणो नमसामि ॥११९।। _ 'उग्र' गाढं 'तप्यन्ते' कुन्ति 'तप:' मासोपवासादि ये तान्नमस्यामीति सम्बन्धः, यत्तदोः शेषात्, तथा 'शरीरसत्कारवर्जिता नित्यं' KA शरीरस्य-देहस्य सत्कारो-रागबुद्ध्याऽभ्यञ्जनस्नानाङ्गरागादिस्तेन वर्जिता:- त्यक्ता 'नित्यं' सदा यावज्जीवमित्यर्थः, तथा 'निर्व्यापारा:' सावधव्यापाररहिताः, 'तह' त्ति सर्वपदेषु योज्यते तच्च योजितमेव, तथा 'बंभयारि' त्ति ब्रह्म-अष्टादशभेदभिन्नं नवगुप्तिसनाथं ब्रह्मचर्यं तच्चरन्ति-सेवन्ते पालयन्ति ये ते X ब्रह्मचारिणः, अत्र प्राकृतत्वाद्विभक्तिलोपः, ये एवंविधास्तान् ‘यतीन्' वतिनो 'नमस्यामि' नमस्करोमि, अत्र चाहारपौषधादीनां चतुर्णामपि चतुभिर्विशेषणैरुग्रतपश्चरणादिभि: क्रमेण भावना दृश्येति गाथार्थ: ।। उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं चतुर्थव्रतस्यावसर;, तत्रापि प्रथमद्वारस्येत्यतस्तत्तावदुच्यते साहूणं जं दाणं नायागयकप्पमन्नपाणाणं । सो अतिहिसंविभागो सद्धासक्कारकमसहिओ ॥१२०॥ ज्ञानदर्शनचारित्रैर्मोक्षं साधयन्तीति साधवो-यतयस्तेभ्य: साधुभ्यो यद् ‘दानं' वितरणम्, अत्र "छट्ठिविभत्तीएँ भण्णइ चउत्थी'' इत्यनेन चतुर्थी, केषां सम्बन्धि दानमित्याह-'न्यायागतकल्प्यानपानानां' न्यायेन वणिक्कलादिनीत्या, नतु क्षत्रखननाद्यपन्यायेन, आगतानि-उपार्जितानि न्यायागतानि 8 कल्प्यानि-यतिजनोचितानि, न त्वाधाकर्मादिदुष्टतयाऽयोग्यानि, अन्नपानानि-आहारपानीयानि, बहुवचनेन चादिशब्देनेवौषधवस्त्रपात्रदिग्रहः, कर्मधारयसमासश्चात्रैवंकल्प्यानि च तान्यन्नपानानि च कल्प्यान्नपानानि न्यायागतानि च तानि कल्प्यान्नपानानि च तानि तथा तेषां यद्दानं, तक्तिमित्याह-K॥२६०॥ ज्ञानादिगुणसमन्वितस्तिथिपर्वादिनिरपेक्षमेव भोजनकालोपस्थाय्यतिथि:, तथा चोक्तम्- "तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथि तं Jain Educati onal For Personal & Private Lise Only wwalisolbrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334