Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
यावत्तं मुनिं समुदैक्षत ॥ १५॥ प्रणणाम ततो भक्त्या, तदवस्थमहामुनेः । पादौ प्रमोदजन्माम्बुपूरप्लावितलोचनः || १६ || निषसादान्तिके चास्य, तावद्यावद्दिनेश्चरः । उज्जगाम तमस्तोममपाकुर्वन्निशा सह ॥ १७॥ अत्रान्तरे - नमोऽर्हद्भ्य इति वाचं, व्यक्तमुच्चारयन्मुनिः । उत्पपात नभः सोऽपि श्रुत्वा तां हद्यचिन्तयत् ॥ १८ ॥ नूनमेषा महाविद्या, तेनोच्चारणमात्रतः । अमुष्याः प्रययौ तूर्णमाकाशं मुनिसत्तम: ॥ १९ ॥ तत्प्रभृत्येष भुञ्जानो, गच्छंस्तिष्ठन्ननाकुलः बहुमानेनाध्यतिष्ठत्पदमुच्चारयन्नदः ॥ २० ॥ श्रेष्ठिनोक्तो न भद्रेदमविधानेन पठ्यते । स उवाच न ताताहं, मोक्तुं मन्त्रममुं क्षमः || २१|| व्यचिन्तयत्ततः श्रेष्ठी, धन्योऽयं यस्य निश्चला । (ग्रन्थाग्रम् ७००० ) इत्थं जिननमस्कारे, भक्ति: कल्याणकारिका ।। २२ ।। बभाण तं पुनः श्रेष्ठी, यद्येवं भद्र! ते सदा । एवमेव भवत्वेतन्मङ्गलं परमं हितम् ॥ २३॥ महिषीचारणार्थं स गतोऽन्येद्युः सुरापगाम् । ताश्च तीर्त्वा परं तीरं जग्मुश्चारिजिघृक्षया ॥ २४॥ ततोऽसौ पृष्ठतस्तासां गन्तुमिच्छुर्नमस्कृतिम् । पठन्नेव ददौ झम्पामापगातटतो जले ।। २५ ।। बभूव कीलकस्तत्र, दैवयोगाच्च तेन सः । विद्धो वेदनयाऽऽक्रान्तः, पञ्चत्वं तत्क्षणाद्गतः ||२६|| नमस्कारानुभावेन तस्यैव श्रेष्ठिनस्ततः । अर्हद्दास्याः समुत्पेदे, भार्यायाः कुक्षिकोटरे ||२७|| तस्या गर्भप्रभावेन, पञ्चमे मासि गच्छति । दोहदोऽभूद्यथा दानं दीनादिभ्यो ददाम्यहम् ॥ २८॥ तथा जिनेन्द्रहर्म्येषु कारयामि महामहम् । पश्यामि च समं भत्रां, तदर्द्धासनमाश्रिता ॥ २९ ॥ श्रेष्ठी तु पूरयामास तस्या विज्ञाय दोहदम् । संपूर्णदिनमासाऽसौ सत्तनूजमजीजनत् ||३०|| द्योतयन्तं दिशाचक्रं स्वशरीरस्य तेजसा । रूपेणानन्यतुल्येन, निर्जयन्तं सुरानपि ||३१|| हर्षाधिक्यस्खलद्वाक्या, गत्वा चेटी प्रियंवदा । इभ्यस्य कथयामास, पुत्रोत्पत्तिमनिन्दिताम् ||३२|| ततश्चपारितोषिकमेतस्यै, दत्त्वा श्रेष्ठ्यतितोषतः । मोचयामास निःशेषगुप्तिभ्यो रुद्धमानवान् ||३३|| दानं प्रदापयामास, दीनादिभ्यो यथेप्सितम् । कारयामास जैनन्द्रहर्म्येष्वष्टाहिकामहम् ||३४|| दोहदादनुमीयास्य, दर्शनं रूपशालिनः । सुदर्शन इति ख्यातं पितरौ नाम चक्रतुः || ३५ ॥ शुक्लपक्षशशीवायं, कलाभिर्वृद्विमाययौ । तथा बालोऽप्यभूद्धर्मे, रतः सर्वज्ञदेशिते ।। ३६ ।। अत एव संसारसागरोत्तारकृतोदारमहामतिः । सत्तारुण्यमपि प्राप्तो विषयेषु न सक्तधीः ||३७|| उद्बोढुमनिच्छन्नपि पित्रा परिणायितोऽन्यदा कन्याम् । सागरदत्ततनूजां मनोरमां विजितरतिरूपाम् ॥ ३८॥ तया सहास्य संसारसुखानुभवशालिनः । दिनानि कतिचिज्जग्मुर्धर्मकामार्थसेविनः ||३९|| अन्यदा च पिता तस्य, प्रव्रज्यार्थं कृतोद्यमः । राजानं पुरलोकं च, निजावासमुपानयत् ॥४०॥ विधायोचित सन्मानं, स्वाभिप्रायं निवेद्य च । स्वपदे दर्शयामास नृपादीनां सुदर्शनम् ॥ ४१॥ स्वयं तथाविधाचार्यसमीपे प्रत्यपद्यत । सर्वज्ञशासनोद्दिष्टविधानेनोत्तमं ४ ॥ २३३ ॥ व्रतम् ॥४२॥ स्वस्थाने स्थापित: पित्रा, सोऽपि लोकस्य संमतः । संजातः स्वगुणैर्यद्वा, गुणवान् कस्य न प्रियः ? ||४३|| अन्येद्युर्जायया सार्द्ध,
Jain Education International
For Personal & Private Use Only
नवपद
वृत्ति: मू. देव. वृ. यशो ॥२३३॥
www.jainelibrary.org

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334