Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 270
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२४७॥ प्रक्षेपणं-प्रेरणं बहिः पुद्गलप्रक्षेप: स च, संभवी चायं, यदुक्तं- "सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ। बहिया पोग्गलखेवेहिं कुणइ सण्णं स लोगस्स ॥' एवं च पञ्चेति सङ्ख्या , अतिचारान् परिहरेत्, प्रस्तावाद्देशावकाशिकस्यातिक्रमविशेषान् परित्यजेद्, यतो देशावकाशिकमेतदर्थमभिगृह्यते-मा भूद् बहिर्गमनागमनव्यापारजनितः प्राण्युपमर्द इति, स च स्वयं कृतोऽन्येन वा कारित इति फलेन कश्चिद्विशेषः, प्रत्युत गुण: स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदविशुद्धिरेव, इह च आद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति गाथार्थः ।। भङ्गद्वारमित: सव्ववयाण निवित्तिं दियह काऊण तक्खणा चेव । आउट्टियाएँ भंग निरवेक्खो सव्वहा कुणइ ॥१०९॥ 'सर्वव्रतानां' स्थूलप्राणातिपातविरमणादीनां 'निवृत्ति' सड्क्षेपनियमलक्षणां 'दिवस' दिनं सकलमिति शेष: ‘कृत्वा' विधाय 'तत्क्षणादेव' सपद्येव 'आकुट्टिकया' उपत्यकरणेन 'भङ्ग' सर्वनाशं निरपेक्ष: 'सर्वथा' सर्वप्रकारेण, व्रतविगमं प्रतीत्येति गम्यते, 'करोति' विदधाति, अयमत्र भावार्थ:प्राणातिपाताविरमणादीनि पूर्व यानि व्रतानि स्वीकृतानि तेषामेव कदाचित्पृथिव्यादिखननादिनिवृता सङ्क्षेपं दिवसप्रमाणं विधाय तक्तालमेवोपेत्यकारेण पृथिव्यादिविनाशप्रवृत्तो देशावकाशिकव्रतस्य सर्वव्रतसक्षेपरूपस्य भङ्गं जनयति, तन्निरपेक्षत्वादिति गाथार्थ: ।। भावनाद्वारे गाथा सव्वे य सव्वसंगेहिं वज्जिए साहुणो नमंसिज्जा। सव्वेहिं जेहिं सव्वं सावज्ज सव्वहा चत्तं ॥११०॥ 'सर्वान्' अशेषान् 'च:' पूरणे 'सर्वसङ्गैः' निखिलसम्बन्धैः अन्तरङ्गैः बहिरङ्गैर्ममत्वधनधान्यादिभिर्जिता-रहिताः सर्वसङ्गवर्जितास्तान् ‘साधून्' र भावयतीन् मोक्षार्थसाधनपरानित्यर्थः 'नमस्येत्' नमस्कुर्यात्, यैः किं कृतमित्याह-सव्यैः-अनुकूलैः, प्राणिष्विति गम्यते, यै: 'सर्व' समस्तं 'सावा' सपापमनुष्ठानमिति शेष: 'सर्वथा' सर्वप्रकारेण 'त्यक्त' मुक्तमिति गाथार्थ: ।। उक्तं द्वितीयशिक्षाव्रतं, साम्प्रतं तृतीयमभिधातव्यं, तदपि नवद्वारमित्यत: प्रथमद्वारेण तावदाह पोसह उववासो उण आहाराईनियत्तणं जं च । कायव्वो सो नियमा अट्ठमिमाईसु पव्वेसु ॥११॥ _ 'पुष पुष्टौ' इत्यस्य धातो: पोष:-पुष्टि: प्रक्रमाद्धर्मस्य तं धत्ते-करोतीति पौषध:-पर्वदिनानुष्ठेयं धर्मकर्म तस्मिन् स एवोपवसनमुपवास: पौषधोपवासः, पुन:शब्दो देशावकाशिकादस्य विशेषोपदर्शनार्थः, ततोऽयमर्थ:-देशावकाशिकं तावत्प्रागुक्तरूपं, पौषधोपवासस्तु कीदृश इत्याह Jain Ede M alal For Personal & Private Use Only www.Xbrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334