Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
वृत्ति: पू. देव. वृ. यशो
।। २५० ॥
किमित्याह-‘भञ्जन्ति’ विनाशयन्ति पौषधमिति प्राक्पदे -( ग्रन्थाग्रं ७५०० ) नैव संबध्यते, न केवलं ये भञ्जन्ति, नालोचयन्ति च भग्नमिति, 'भग्नं' विनाशितं सन्तं गुरुसमीपे न प्रकटयन्तीत्यर्थः, चकारान्मूलत एव पौषधमत्यन्तविषयाभिलाषुकतया ये न गृह्णान्ति यत्तदोर्नित्यसम्बन्धात्ते किमित्याह'भ्रमन्ति' पर्यटन्ति 'भवसागरे' संसारसमुद्रे 'भीमे' रौद्रे, प्रकृतसमुदायार्थश्चायं ये पौषधं विधाय भञ्जन्ति भग्नं च गुरोर्न कथयन्ति मूलतो न कुर्वन्ति वा तेषां संसारसागरपरिभ्रमणलक्षणो दोष इति गाथार्थः । गुणस्त्वेतक्तंरणे
धीरा य सत्तिमंता पोसहनिरया लहंति परमगई । दिठ्ठेतो इह संखो, आणंदो जणमणाणंदो ॥११५॥
'धीरा: ' बुद्धिशोभिनः 'शक्तिमन्त: ' सामर्थ्यापिताः सन्तः यत्तदोरध्याहाराद् ये 'पौषधनिरता: ' पौषधोपवासलक्षणतृतीयशिक्षाव्रते नितरामासक्तास्ते 'लभन्ते' आसादयन्ति परमा अनुत्तरा पुण्यप्रकर्षरूपत्वाद् गतिः- गम्यमानत्वात्परमगतिः -सुदेवत्वलक्षणा तां परमगति, अनन्तरफलापेक्षया चेदमुच्यते, परम्परया तु परमगति-मोक्षलक्षणामपीति, आगमसिद्धं चैतद्, यतो देशविरतश्रावकस्योक्तंर्षेणाच्युतान्त एवोत्पादोऽभिहितः, तथा चोक्तम्- "उववाओ सावयाणं उक्कोसेणं तु अच्चुओ जाव ।” परम्परया तु जिनधर्मो मोक्षफल एवेत्यत्राविगानमेवेति, 'दृष्टान्तः' निदर्शनं 'इह' अस्मिन्नर्थे 'शङ्ख' 'शङ्खनामा श्रावक:, तथा 'आनन्दः ' आनन्दाभिधः श्रमणोपासकश्च चस्य गम्यमानत्वात् कीदृशः सः ? इत्याह-जना - लोकास्तेषां मनांसि तान्यानन्दयति तदानन्दहेतुत्वाद्वा जनमनआनन्द इति गाथासङ्क्षेपार्थः, विस्तरार्थस्तु कथानकाभ्यामवसेयः, ते चेमे
इहेव जंबुद्दीवे २ भारहे वासे अस्थि सावत्थी नाम नयरी, जीए - दोसायरो मयंको छुहसुसियाई घराइं विहवीणं । जिणमंदिरेसु दीसंति सावया न उण अन्नत्थ ||१|| अविय सुरसेणालंकरिया जीसे कूवावि देवरायव्व । वरमत्तवारणाइं विज्झवणाइंव भवणाई || २ || लोओऽवि जत्थ दक्खिन्नमंदिरं विणयकेलिपमयवणं। नीइपरो परसंतोसभायणं धम्मसद्धालु ||३|| तत्थासि पउरपुरलोयसम्मओ मयविमुक्कमइविहवो। विहवोहामियधणओ नयविणयगुणाण कुलभवणं ।।४।। जीवाइपयत्थविऊ जिणसासणगाढभत्तिअणुरत्तो । नीसेसकलाकुसलो सुसावओ संखनामोत्ति ||५|| तस्स य सरयपुण्णिमासिणीनिसानाहजोण्हापवाहविमलसीलाहरणा आहरणविष्फुरियाणेयरयणकिरणसंताणविच्छुरिर्यादिसामंडला दिसामंडलप्पसिद्धरूवाइगुण-समुदयाणंदियलोयणुप्पला उप्पला नाम समणोवासिया भारिया, तीए समं तिवग्गसारं जीवलोयसुहमणुहवंतस्स तस्स वइक्कंतो कोइ कालो, अस्थि य तीए चेव सावत्थीए पुरीए वत्थव्वो सयगोत्ति बीयनामो तस्सेव संखस्स समाणधणकणयाइविहवो साहम्मिओत्ति परमपीईठाणं नीसेससावगगुणसमण्णिओ पोक्खली नाम सावओ,
For Personal & Private Use Only
Jain Educaternational
दोषगुणद्वारे गा.
११४
११५
शंख
कथानकं
॥२५०॥
library.org

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334