Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 268
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २४५ ॥ तक्तंथासचिका चेयमन्यत्र गाथा- "चंपाए कामदेवो पडिसं पडिवण्णु सव्वराईयं । सक्कपसंसा देवोवसग्ग वीरेण परिकहणं ॥१॥” अस्याश्च भावार्थ: कथानकेनोपदर्श्यते चम्पायां नगर्यामधिगतजीवाजीव उपलब्धपुण्यपाप आश्रवसंवरविनिर्जराकुशलो बन्धमोक्षविचारविचक्षणः परमभक्तिसमाराधिताष्टादशदोषविनिर्मुक्तदेवः कामदेवो नाम श्रावको बभूव, - कृतदेवगुरुसपर्या सुशीलधुर्या विनीततावर्या । परिहृतसकलाकार्या भद्राख्या तस्य वरभार्या ||१|| तेन च भगवतो महावीरतीर्थकृतोऽन्तिके परिग्रहपरिमाणमङ्गीकृतं यथा वृद्धिप्रयुक्ताः षट् कोट्यः षट्कोट्यो निधानप्रयुक्ताः प्रविस्तरप्रयुक्ताः षट् च, सर्वा अप्यष्टादश कोट्यो मे धनस्य, हलशतानि पञ्च बोहित्थशतानि पञ्च दशदशसहस्रपरिमाणा दश गोवर्गाः, शेषं च व्युत्सृष्टं मया द्विविधं त्रिविधेन स्वपरिग्रहात्, एवं चैतावत्परिग्रहसमेतः स्थितो विंशतिवर्षाणि, केवलमष्टमीचर्तुदश्यादितिथिषु सर्वदैव विहितचतुर्विधसर्वपौषधो ध्यानाध्ययननिरतमानसः सार्वरात्रिकीं प्रतिमामभ्यस्यन् आसाञ्चक्रे, अन्यदा च क्वचित्पर्वदिवसे प्रतिमा प्रतिपन्नमेनं सौधर्मसभामध्यवर्ती सौधर्मेन्द्रः कथञ्चिदवलोक्यासाधारणतद्गुणानुरागरञ्जितमनाः सकलसुरसमूहसमक्षमेवं प्रशशंस, यथा-भो ! भोः ! सुराः ! शृणुत जम्बूद्वीपदक्षिणभरतार्द्धवर्त्तिचम्पापुरीवास्तव्यकामदेवसमानः श्रावको नाधुना कश्चिदीक्ष्यते यः सेन्द्रैरपि सुरैर्ध्यानाच्चलयितुं न पार्यते, अहो ! एवं महानुभावाः केचन श्रावका अपि भवन्ति, अत्रान्तरे तादृशीं शक्रप्रशसाको देवोऽश्रद्दधानो विधाय विकरालगजेन्द्ररूपं समाजगाम तत्क्षोभणाय प्रवृत्तोऽनेकप्रकारं दन्तक्षोभदानादिभिरुपसर्गयितुं न च मनागपि चचाल स महासत्त्वः, ततो विहितमनेन महाऽहिरूपं तेनापि स्फारफुक्तारविमोक्षणापूर्वमतिकोपकरालमूर्त्तिना दंष्टुमारब्धोऽपि यावन्न क्षुभितस्तावद्विकृतघोरराक्षसाकारो विकटाट्टहासविमोचनावक्षोभितासन्नवर्त्तिप्राणिसार्थो विविधबिभीषिकादिभिर्भीषयितुमुपचक्रमे, अत्रान्तरे महासत्त्वस्यास्य तथा निष्कारणघोरोपसर्गकरणव्यावृत्तं तं सुराधममवलोक्य कोपेनेव पाटलिततनुरुदियाय दिवसकरः, सुरस्तु सर्वरात्रमुपसर्ग्य यावन्न शशाक तं शुद्धध्यानप्रबन्धाच्चलयितुं तावन्निर्वेदमागतः प्रणणाम भावसारं, बभाषे च-धन्यस्त्वं यस्यानलीकगुणसंस्तवं सकलसुरसभामध्योपविष्टस्त्रिविष्टपाधिपतिरपि विदधति, ततस्तदीयातिशायिसर्वगुणानुरञ्जितः स सुपर्वा भूयो भूयोऽभिवन्द्य तं गतः स्वर्गं, कामदेवोऽपि पारयित्वा कायोत्सर्गं प्रयातः स्वगृहं तत्र चाकथयदस्य कोऽपि यथा-भगवांस्त्रिलोकबन्धुः सुरासुरप्रणतपादनलिनयुगः । श्रेष्ठिन् ! बहिरुद्याने समवसृतो जिनवरो वीरः ||१|| तच्छ्रुत्वाऽसौ तस्मै हृष्टमनाः पारितोषिकं दत्त्वा । अगमत्समवसृतिभुवं कृतार्थमभिमन्यमानः स्वम् ।।२।। त्रिः प्रदक्षिणीकृत्य विधिवदभिवन्द्य च भगवन्तमुपविवेशचितदेशे, जिनेश्वेरण तु तत्सक्तो रात्रिवृत्तान्तः, साध्वादिभ्यः पुरोऽखिलः । प्रकाशितस्ततस्तेऽपि, Jain Education International For Personal & Private Use Only ॥२४५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334