Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति:मू.देव.
वृ. यशो ||२४३॥
संवच्छाराइगहियं पभायसमए पुणोऽसि संखिवइ। राओ तंपिय नियमइ भेएण विसिद्भुतरमेव ॥१०३॥
संवत्सरो-वर्ष आदिः-पूर्वो यस्य कालावधेः स संवत्सरादिस्तेन गृहीतम्-उपात्तं संवत्सरादिगृहीतं, आदिशब्दाच्चतुर्मासिकादिग्रहः, 'प्रभातसमये' विभातकाले यद् दिक्परिमाणमिति शेषः, 'पुनरपि' भूयोऽपि 'संक्षिपति' संकोचयति सोऽयं देशावकाशिकभेद इति प्रक्रमः, अस्य चेयं भावना-केनापि श्रावकेण सुगुरुसमीपे पर्युषणावधि चतुर्मासकावधि वा दिक्परिमाणादि गृहीतं, तच्च संशय्योत्थानकाले नमस्कारावबोधपूर्वकं यदाऽनुस्मृत्य पुनरेवं विचिन्तयति अतिपुष्कलमिदं न मे प्रतिदिवसमेतावद् विषयीभविष्यति तस्मादद्यतनदिवसादौ सङ्कोचयाम्येतदहं, ततस्तथैवास्य सङ्कोचयत एको देशावकाशिकभेदः, अन्यश्च भेद एवं-'रात्रौ' रजन्यां स्वापकाले इति तात्पर्य 'तदपि नियमयति' यत्प्रातर्दिनादौ नियतं कृतं तदेव नियन्त्रयति, सक्षिप्ततरं करोतीत्यर्थः, कथं नियमयति ? इत्याह-'भेदेन' पृथिव्यादिग्रहणविकल्पेन 'विशिष्टतरमेव' प्रधानतरमेवेतिगाथार्थः ।। एतच्च यथा जायते तथा कथ्यते
एगविहं तिविहेणं सव्ववयाणं करेइ संखेवं । अहवा जहासमाही गंठीनवकारपरिमाणं ॥१०४॥
एकविधं' स्वयं न करोमीत्याद्येकप्रकारं 'त्रिविधेन' मनसा वाचा कायेनेत्येवंरूपेण 'सर्वव्रतानां' समस्ताणुव्रतादिविरतिविशेषाणां करोति' विदधाति 'सक्षेप' समासं, अन्यभङ्गोपलक्षणं चैतत्, एतदुक्तं भवति-य एकविधत्रिविधेन सर्वव्रतसङ्क्षेपं करोति तस्यानेनैव भङ्गकेनैतद्देशावकाशिकं जायते, सर्वव्रतसड्क्षेपरूपदेशावकाशिकस्यैतेन भङ्गेन गृहीतत्वान्, अन्यस्य त्वन्यथाऽपीति, 'अथवा' यद्वा 'यथासमाधि' 'समाध्यनतिक्रमेण, शक्त्यनुल्लङ्घनेनेति हृदयं, 'ग्रन्थिनमस्कारपरिमाणं' इति ग्रन्थिश्च नमस्कारश्च ग्रन्थिनमस्कारौ ताभ्यां परिमाणं-परिमितत्वं यस्य देशावकाशिकस्य तद् ग्रन्थिनमस्कारपरिमाणं, देशावकाशिकं करोतीति सम्बन्धः, साधुपर्युपासनादेवभवनावस्थानव्याख्यानश्रवणायुपलक्षणं चैतत्, तात्पर्यार्थस्त्वयं-यो महाधनाढ्यादि: कोऽप्यात्मनोऽतिव्याप्तिमालोच्य तत्परिहारार्थं यावदेव ग्रन्थिर्वस्त्राञ्चलादौ बद्ध आस्ते तावदेतत्परिमाणं ममैतावद्देशावकाशिकं, नमस्कारपरिमाणमिति यावन्नमस्कारमुच्चारयामि, उपलक्षणव्याख्यानाच्च यावत्साधून पर्युपासे इत्यादि, परिमाणं चेति तस्येत्थमपि देशावकाशिकं जायत इति गाथार्थः ।। एतदकरणे दोषमाह
जाणंतस्सवि एवं अनिवित्तीपच्चओ बहू बंधो। तहवि न करेइ माणं दिया य राओ पमाएणं ॥१०५॥ 'जानतोऽपि' अवबुध्यमानस्यापि, आस्तामजानतः, ‘एवं' पूर्वोक्तरूपेण देशावकाशिकाकरण इति शेष:, किमित्याह-'अनिवृत्तिप्रत्ययो
॥२४॥
Jain Educa
erabonal
For Personal & Private Use Only
___wwlscx brary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334