Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
वृत्ति: मू. देव.
वृ. यशो
॥२३४॥
स्वप्रसादोपरिस्थितः । सद्धर्मगोचरां वार्त्तार्त्ती, कुर्वाणः प्रक्रमागताम् ॥४४॥ ददर्श नभसाऽऽगच्छच्चारणश्रमणद्वयम् । सभार्यस्तत उत्थाय, ववन्देऽसौ सुदर्शन: ।। ४५ ।। आनन्दजलपूर्णाक्षो, भक्तिरोमाञ्चिताङ्गकः । सिद्धान्तविधिनाऽपृच्छत्, स्वागतादि तपस्विने ॥ ४६ ॥ पुनः पृष्टं कुतः पूज्याः, यूयमत्र समागता: ? । नन्दीश्चरवरद्वीपादिति तावूचतुस्ततः ॥४७॥ अष्टाहिकाः सुरैस्तत्र, कृता अत्यन्तसुन्दरा: । जिनालयेषु नित्येषु गतं नौ तद्दिद्दक्षया ॥४८॥ ततः सुदर्शनः प्राह, कीद्दशोऽसौ स्वरूपतः । कीदृशानि च चैत्यानि, वर्णतो मानतोऽपि च ? ॥ ४९ ॥ मुनिभ्यां बभाषे अमुतो जम्बूद्वीपात्म द्वीपो द्वीपसङ्ख्ययाऽष्टमकः । लक्षात् द्विगुणद्विगुणप्रवृद्धलवणाम्बुधेः प्रभृति ॥ ५०॥ अर्वाग् द्वीपसमुद्राः ये वर्त्तन्ते क्रमेण तेषां च । योऽन्त्यसमुद्रस्तस्मात्स ज्ञेयो द्विगुणविस्तारः ॥ ५१|| बहुनन्दिवृक्षवनखण्डमण्डिते सुरवराप्सरः कलिते । तस्मिन्नञ्जनगिरयश्चत्वारो नीलरत्नमयाः ।। ५२॥ तेषां च प्रत्येकं सन्ति चतस्रश्चतुर्दिशं वाप्यः । आयामविस्तराभ्यां जम्बूद्वीपप्रमा विमलसलिला: ||४३|| (गीति:) तद्बहुमध्ये धवलोज्जवलरत्नमया सुरम्यतलकलिताः । परिवर्त्तुलोरुतुङ्गा दधिवर्णा दधिमुखा गिरयः ॥ ५४ ॥ एतेषु चतुर्ष्वञ्जननगेषु षोऽशसु दधिमुखाद्रिषु च । उपरितले जिनभुवनानि सन्ति नित्यानि रम्याणि ॥५५॥ तानि चतुर्द्वाराणि प्रत्येक योजनानि पञ्चाशत् । द्वासप्ततिः शतं च प्रविस्तरोच्चत्वदीर्घत्वैः ॥५६॥ उत्तुङ्गतारतोरणमन्दिरचूलोच्चचारुशिखराणि क्वणक्तलकिङ्किणीकध्वजपङ्क्तिविभूषितान्युच्चैः || ५७|| रथगजतुरङ्गखचरप्रतिरूपकराजिराजितान्यधिकम् । सर्वांगमनोहरशालिभञ्जिकारम्यरूपाणि ॥५८॥ तद्गर्भगृहस्यान्तः प्रवरतरा रत्नपीठेकैकैका । तासु जिनेन्द्रप्रतिमा अष्टमहाप्रातिहार्ययुताः || ५९ || अष्टोत्तरशतसङ्ख्या दशार्द्धवरवर्णरत्ननिर्वृत्ताः । । रमणीया रोमहस्तकघण्टाद्युपकरणसंयुक्ताः ॥ ६०॥ उक्तर्षतः प्रमाणं तासां श्रीनाभिसूनुना तुल्यम् । वीरजिनेन संमानं जघन्यतो मध्यमं चित्रम् ॥ ६१॥ जिनभवनद्वारेभ्य: पुरतो मुखमण्डपाश्चतुभ्र्भ्योऽपि । स्तम्भावलीविशिष्टस्त्रिद्वाराश्चित्रचित्राढ्याः ।। ६२ ।। तेम्योऽग्रतः सुरासुरसत्प्रेक्षणकोचिताश्च तत्सदृशाः । । प्रेक्षणकमण्डपास्तत्पुरतः स्तूपाश्च रत्नमयाः ||६३|| श्रीऋषभवर्द्धमानकचन्द्राननवारिषेणनामान: । तदभिमुखाश्च चतुर्दिग्व्यवस्थिता जिनवरप्रतिमाः ।।६४।। मणिपीठिकास्थितास्ताः प्रशान्तमुखनयनशोभितशरीराः । स्तूपेभ्योऽपि पुरस्ताद्रमणीयाश्चैत्यवरवृक्षाः ||६४|| मणिपीठिकास्तदग्रे तासु महेन्द्रध्वजा अतिशयोच्चाः । रमणीयपुष्करिण्यस्तत्पुरतो विमलजलपूर्णाः ॥ ६६ ॥ एवं नन्दीश्चरे चैत्यस्वरूपमुपवर्ण्य तौ । धर्मलाभं प्रदायास्मै, द्रुतमुत्पतितौ नभः ॥ ६७॥ ततः प्रभृति जातोऽसौ, स्थिरचित्तः सुदर्शनः । सुतरां धर्मकार्येषु, जग्राहाभिग्रहं तथा ॥ ६८ ॥ अष्टम्यां च चतुर्दश्यां पौर्णमास्यां सदैव हि । उद्दिष्टायां च कर्त्तव्यं, पौषधं प्रतिमायुतम् ।।६९।। तथा-कदा भागवती दीक्षां प्रतिपद्य निराकुलः । निर्ममो विहरिष्यामीत्यभिलाषपरः स्थितः ॥ ७० ॥ इतः सुदर्शनस्यैव, मित्रं
For Personal & Private Use Only
Jain Educaernational
सुदर्शन कथानकं
९॥२३४॥
@brary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334