Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
एतदभ्युपगच्छत:, ।।२।। ततो गत: प्रद्युम्नसमीपं, कथित: सर्वोऽपि वृत्तान्तः, तेन च दत्ताऽस्मै प्रज्ञप्ती विद्या, इतश्चोभयपक्षयोरपि प्रारब्धो विवाहमहः, वृत्तिःमू.देव.
कृतं वर्णप्रवेशनादि, ततः शम्बन बहुकुमारोपेतेन सागरचन्द्रमुद्यानं नीत्वा अनवद्यविद्याबलेन नभ:सेनसमीपे रूपान्तरं कमलामेलासन्निभं धृत्वा वृ. यशो
सुरङ्गयैनामपहृत्यानेकविद्याधरसहितेन गान्धविवाहमधिकृत्य परिणायितस्तामसौ, प्रज्ञप्तिविद्यासम्पादितानेकविधभक्ष्यपेयचूष्यलेह्यादिवस्तुविस्तराश्च सर्वे ॥२३॥
कुमारा: सपरिकरा: क्रीडितुमारेभिरे । इतश्च नभ:सेनो वैक्रियरूपया कमलामेलया सह यावच्चतुर्थमण्डलं परिभ्राम्यति तावन्महान्तमट्टाट्टहासं विमुच्यादृश्यतां KA गता सा, अन्ये तु कन्यान्त:पुरगतामेव तामपहत्योद्वाहितवान्, नभ:सेनविवाहसमये चानवलोक्यमानायामस्यामपहतेति परिज्ञानमभूदित्याहुः, तत: समुत्थितो बहलकलकल: प्रवृत्ताश्च निरीक्षितुं सर्वत्र कमलामेला, कथितं च विष्णुबलदेवयोः, तन्नियुक्तपुरुषैश्च कथञ्चिदुद्याने विचित्रक्रीडाभिर्विद्याधररूपधारिणा सागरचन्द्रेण प्रचुरखचरवृन्दपरिगतेन सह क्रीडन्ती विलोक्य तां निवेदितं जनार्दनादियादवानां, तैश्च सङ्ग्रामभेरीताडनपूर्वं चतुरङ्गबलेन समागत्य प्रारब्धमायोधनं, मुक्ता सरोषमाकृष्टकोदण्डदण्डैर्निरन्तरशरनिकरवृष्टिविद्याधराणामुपरि, तेष्वपि तदेव का प्रवृत्तेषु शम्बेन पादपतनपूर्व कथितनिजवृत्तान्तेन
शामितो विष्णुर्बलदेवश्च, ततः शम्बं तिरस्कृत्य सर्वलोकस्य पश्यत उद्वाहितो नभःसेनो विष्णुना कन्यकां, न चासौ व्यमुञ्चत् तच्छम्बसागरचन्द्रयोरुपरिष्टादिदं KI वैरम्, अतिकोपवशं गतिश्छिद्रान्वेषी च संपन्नो, न लेभेऽवसरं क्वचिदपकारमसौ कर्तुं, एवं काले गच्छति समवससारान्यदा रेवतकोद्याने |
विमलकेवलालोकप्रकाशितसमस्तलोकालोकः सुरासुरनरेन्द्रसंस्तूयमानासमानचतुस्त्रिंशदतिशय: सुरकृताभिनवनवसङ्ख्यकनककमलविनिवेशितचरणयुगलो यादवकुलतिलको भगवानरिष्ठनेमिः, तद्वन्दनार्थं च निर्गतो निखिलयादवकुमारसहितो वासुदेवो, ववन्दे त्रैलोक्यस्वामिनं नेमि, भगवताऽपि प्रारब्धा । धर्मदेशना, कथितं संसारासारत्वं निन्दिता विषया: प्रकाशितं दुर्जयत्वं मोहमहामल्लस्य वर्णितो देशसर्वचारित्रलक्षणस्तनिहननोपायः प्रकटिता तद्विजयपूर्विका केवलज्ञानलक्ष्मीलाभपुरःसरा शाश्चतशिवसौख्यसम्प्राप्तिः, तत: संबुद्धा अनेके प्राणिनो गृहीतवन्तः केचित्सर्वविरतिं तत्पालनासमर्थाश्चापरे देशविरतिम्,
अन्येषां तु सम्यक्त्वमात्रलाभ एवाभवत्, तदनन्तरं च सागरचन्द्रवर्जा शेषपर्षदभिवन्द्य भुवनबन्धुं स्वस्थानं प्रति गता, सागरचन्द्रस्तु ka KB परमवैराग्यवासनावासितान्त:करणस्त्रिकरणशुद्धेन भावेन जिनं प्रणम्याणव्रतादिश्रावकधर्म च प्रतिपद्य यावन्नगरीसंमुखं चचाल तावदस्य चेतस्यभवद्,
यथा-भुवननाथेन संसारनिस्तरणोपाय: आनन्तर्येण सर्ववितिरेव प्रतिपादिता, देशविरतिस्तु परम्परया, तदयं सर्वविरत्यङ्गीकारोऽस्माभिः किं कर्तुं पार्यते ? ॥२३१॥ किंवा नेति तोलयाम्यात्मानं, ततो नगर्यासन्नोद्यान एव सामायिकग्रहणपूर्व तत: कायोत्सर्गेण महासत्त्वतया स्वीकृता चेतसा सर्वरात्रिकी प्रतिमा, इतश्च
Jain Educa
t ional
For Personal Private Use Only
NA rarv og

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334