Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥२१३॥
रागद्दोसवसट्टा दुइंतुम्मत्तजायवकुमारा । खलियारिऊण य मुणिं निरत्ययं त गया निहणं ॥८७॥ 'रागद्वेषवशार्ता:' रागश्च-अभिष्वङ्गलक्षण: द्वेषश्च-अप्रीतिरूपो रागद्वेषौ तयोर्वश:-आयत्तता तेनार्ता: व्याकुला रागद्वेषवशार्ता दुर्दान्ता:अशिक्षिता: सन्त:-उन्मत्ता:-मदिरामदविह्वलिता दुर्दान्तोन्मत्तास्ते च ते यादवकुमाराश्च-दशारवंशजर्दुललिता दुर्दान्तोन्मत्तयादवकुमारा:, ते किमित्याह'खलीकृत्य' उपद्रूय 'मुनि' वतिनं द्वैपायनाख्यं, कथं ?-'निरर्थक' निष्प्रयोजनं, तेशब्दस्य योजना दर्शितैव, ‘गताः' प्राप्ता: 'निधनं' पर्यवसानमिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्
देवनिर्मितायां द्वारवत्यभिधानमहापुर्यां दशारचक्रलघुभ्रातृवसुदेवतनयौ वासुदेवबलदेवावभूतां, तयोश्च राज्यलक्ष्मीसुखमनुभवतो: कदाचिद्दशदशारज्येष्ठसमुद्रविजयराजाङ्गजो गजतुरगरथसुभटबलकलितजरासन्धाभिधानप्रतिवासुदेवानीकसक्तमुकुटबद्धभूपाललक्षलीलाविहितबालकालविजय आयुधशालाव्यवस्थितपाञ्चजन्यशापरिवादनारोपगजनितचित्तचमक्तारदेवकीतनूजान्दोलनार्थप्रसारितनिजभुजाकम्पनाशक्यताप्रकाशितस्वसामर्थ्यापनीतराज्यहरणचिन्तो वासुदेवादिविधिप्रार्थनाऽभ्युपगतविवाहभोज्यार्थव्यवस्थापितानेकशशकशूकरकुरङ्गादिजीवसघातसमसमयविहितार्तस्वरश्रवणसंजातमहाकारुण्यसंवेगसंत्यक्तसमस्तसंसारकृत्योऽत्यन्तानुरक्तरूपलावण्यादिगुणकलापोपेतश्रीमदुग्रसेनदुहितराजीमतीपरित्यागाङ्गीकृतसर्वसावधनिवृत्तिप्रतिज्ञावज्ञातमातापित्रादिशोकसन्तापो वर्षशतत्रयप्रमाणकुमारकालान्नन्तरोज्जयन्तगिरिशिखरसंपन्नदीक्षाज्ञाननिर्वाणलक्षणकल्याणकत्रिकाक्षिप्तचतुर्निकायदेवदेवीसमूहविरचितसपर्यो व्रतग्रहणसमयोत्तरकालातिवाहितचतुष्पञ्चाशद्दिनोपजातविमलकेवलज्ञानावलोकोऽष्टादशसहस्रसङ्ख्यविख्यातश्रमणसङ्घपरिवृतो विहत्यान्यस्थानानि पुन: पुनरवत्यां कृतविहारः समवससार श्रीनेमिनाथो द्वाविंशस्तीर्थकरः, समागताः सुरेन्द्रादयो देवसार्थाः, कृतं भक्तिभरप्रेरितैस्तै: समवसरणं, मिलितो यादवनरेन्द्रप्रमुखो | नगरीजन:, अकारि भगवता धर्मकथा, तदनन्तरं च विनयविरचिताञ्जलिपुट: पप्रच्छ कृष्णो भगवन्तं-स्वामिन् ! कियच्चिरं ममायुः, द्वारवती चेयं महर्द्विसमन्विता कियन्तं कालं स्थितीमती भविष्यति ? कुतो वोभयस्यापि विनाश: ?, तीर्थनाथेनोक्तं-तव जीवितं द्वादश वर्षाणि, द्वारवत्यप्यैतावक्तालस्थितिकैव, यत्तु पृष्टं कुत उभयस्यापि विनाशस्तत्रोत्तरं भवतो जराकुमारात्क्षयो द्वारवत्यास्तु मदिरारसास्वादसंपादितमदैर्यादवकुमारैः खलीकृताद् द्वैपायनादिति, एतच्चाकर्ण्य गुरुविषादविषावेगघूर्णमानमानसो वासुदेव आश्चासितो भगवता सद्धर्मदेशनाऽमृतवृष्ट्या, प्रविष्टः प्रणम्य भगवन्तं निजपुरी कृष्णः समं बलदेवादियादववृन्देन, ज्ञापितं नगरीलोकस्य पटहोद्धोषणपूर्व, यथा-भो ! भो ! गिरिनिकुञ्जेषु नीत्वा परित्याज्या: सवैरव लाकैरपरिशेषा मावशेषाः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334