Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 246
________________ नवपद तुलादण्डमध्यग्रहणन्यायेनाद्यन्तग्रहणमपि बोध्यमित्यन्दीयगाथार्थः ।। वृत्तिःमू.देव. आवश्यकचूायुक्तसामाचारी त्वियम्-सामायिकं श्रावकेण कथं कार्य ?, तत्रोच्यते-श्रावको द्विविध:- अनृद्धिप्राप्त ऋद्धिप्राप्तश्च, तत्राद्यश्चैत्यगृहे वृ. यशो साधुसमीपे पौषधशालायां गृहे वा यत्र वा विश्राम्यति पृच्छति (तिष्ठति) च निर्व्यापारस्तत्र करोति, चर्तुषु तु स्थानेषु नियमेन करोति-चैत्यगृहे साधुमूले ॥२२३॥ पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुमूले वा करोति तत्र यदि केनापि सह विवादो नास्ति यदि भयं कुतोऽपि न विद्यते यदि कस्यापि किञ्चिन्न धारयति मा तत आकर्षापकर्षों भूतां यदिवाऽधमर्णमवलोक्य न गृह्णीयात् मा भाक्षीदितिबुद्ध्या यदिवा गच्छन्न किमपि व्यापार व्यापारयेत् तदा गृह एव सामायिकं गृहीत्वा चैत्यगृहं साधुमूलं वा यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च | त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिकं पुन: करोति-'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामी' त्यादि सूत्रमुच्चार्य, तत ईर्यापथिकी प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्द्य सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृह्णाति तथैव गमनविरहितं, न चावश्यकं श्रावकस्य न संभवतीति वाच्यं, "समणेण सावएण य अवस्स कायव्वं हवइ जम्हा'' इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखवस्त्रिकाप्रत्युपेक्षणपूर्व । च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिप्राप्तस्तु चैत्यगृहं साधुमूलं वा महद्ध्यैवैति येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्यम्, अधिकरणभयेन हस्त्यश्वाद्यनानयनप्रसङ्गात्, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्ट्रय यथासंभवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्वं 'करेमि भंते ! सामाइयं| सावज्जं जोगं पच्चक्खामि दुविहंतिविहेणं जाव नियमं पज्जुवासामीत्याधुच्चार्येर्यापथिकादि प्रतिक्रम्य यथारात्निकतया सर्वसाधूंश्चाभिवन्द्य प्रच्छनादि करोति, सामायिकं च कुर्वाण एष मुकुटमपनयति कुण्डलयुगलनाममुद्रे च पुष्पताम्बूलप्रावरणादि च व्युत्सृजति, किञ्च-यद्येष श्रावक एव तदाऽस्यागमनवेलायां न कश्चिदुत्तिष्ठति, अथ यथाभद्रकस्तदाऽस्यापि सन्मानो दर्शितो भवत्वितिबुद्ध्याऽचार्याणां पूर्वरचितमासनं धियते, अस्य च, आचार्यास्तूस्थिता Kएवेतस्ततश्चक्रमणं कुर्वाणा आसते तावद्यावदेष आयाति, तत: सममेवोपविशन्ति, अन्यथा तूत्थानानुत्थानदोषा विभाष्याः, एतच्च प्रासङ्गिकमुक्तं, ॥२२३॥ JainEducari mational For Personal Private Use Only Jobrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334