Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 248
________________ नवपदवृत्तिःमू.देव.KI वृ. यशो ॥२२५॥ x & & & गङ्गासिन्धुप्रमुखचतुर्दशमहानदीप्रतिबद्धानेकसहस्रसङ्ख्यतटिनीसमूहरमणीयो जम्बूद्वीपनामा द्वीपः, तत्र योजनलक्षत्रमाणेन किरणनिकरप्रहतान्धकारपञ्चप्रकारसाररत्नोन्मिश्रजात्यजांबूनदमयेन भद्रशालवनोपशोभमानभूमिकेन नन्दनसौमनसाभिधानोद्यानद्वयालङकृतमेखलायुगलेन पण्डकवनखण्डमण्डितशिखरेण | महामेरुणाऽधिष्ठितमध्यं मेरुदक्षिणोत्तरपार्श्वविराजमाननिषधनीलवन्तपर्वताऽऽलग्नसमुत्थितचतुर्वक्षस्कारशिखरिसमुद्दीपितदेवकुरूत्तरकुरुक्षेत्रविभागं सीतासीतोदाभिधानमहानदीद्वितयोभयतटनिविष्टद्वात्रिंशद्विजयविभूषितं महाविदेहाभिधानं क्षेत्रं, तस्मिन् पुष्कलावतीविजये पुण्डरीकिणी नगरीविपणिपयविकीर्णस्वर्णरत्नप्रवालक्रमुकमलयजादिद्रव्यजातीविलोक्य । भवति मनसि नूनं पान्थसार्थस्य यस्यां, ननु भुवि नगरीयं सर्वलक्ष्मीनिवास: ।।१।। तस्यां च-स्वकुलगगनभानुर्भीतिवल्लीकृशानुनयविनयपटिष्ट: शिष्टचेष्टागरिष्ठः। अरिकरिवरकुम्भोद्भेदलीलायितेन, प्रकटितनिजनामा पुण्डरीको नृपोऽभूत् २।। तस्य च कण्डरीको नामा लघुभ्राता युवराजः, तयोश्च स्वपुण्योदयानुरूपसंपद्यमानानवद्यसांसारिकसुखानुभवयो: नित्याऽनुपालयतोर्महीमतिचक्राम प्रभूतः कालः, अन्यदा च समाजगाम ग्रामनगरादिषु विहारक्रमेण बंभ्रम्यमाण: सुस्थिताचार्यस्तनगरी, समवसृतो बहिरुद्याने, विदिततदागमनवृत्तान्त: समं पुण्डरीकनरपतिना वन्दनादिनिमित्तं समाययौ नगरीलोकस्तत्समीपं, विधिवद्वन्दनापुरस्सरं च सूरिदत्तधर्मलाभाशीर्वादमुदितमानस: समुपविवेश यथास्थानं, सूरिणा प्रारब्धा धर्मदेशना, यथा-अनाद्यनन्तसंसारे, मिथ्यात्वादिवशीकृता: । प्राणिन: कर्म बध्नन्ति, ज्ञानावरणादिभेदवत् ।।१।। नरकादिभवे क्षिप्तास्तेन चात्यन्तवैरिणा । सहन्ते दु:खसनातं, छेदनाद्यमनेकधा ।।२।। तथाहि नारका दृष्ट्वा, घटिकालयवर्त्तिन: । उत्पत्तिसमये रौद्रैः, परमाधार्मिकासुरैः ।।३।।। आकृष्यन्तेऽतिनिस्त्रिंशमारटन्त: कटुस्वरम् । विपाट्यन्ते ततस्तीक्ष्णकरपत्रैः कपाटवत् ।।४।। शक्त्यादिभिर्विभिद्यन्ते, कल्प्यन्ते कल्पनीशतैः । हन्यन्ते मुद्गरैर्वास्या, तक्ष्यन्ते दारुवत्तथा ।।५।। भिन्नारिछन्ना हता एवं, पुन: संघटिताङ्गका: । दुरिदैवयोगेन, भूयो वीक्ष्य ततोऽसुरैः ।।६।। नीयन्ते शाल्मलीदेशमालिङ्ग्यन्ते च तास्तत: । वज्रयकण्टकभिन्नाङ्गाः, रसन्ति करुणस्वरम् ।।७।। तप्तवपु च पाय्यन्ते, संदंशविधृतानना: । दृढं भ्राष्ट्रे तु भुज्य(भृज्ज्य)न्ते, भक्ष्यन्ते निजमामिषम् ।।८।। तार्यन्ते च वसापूयरुधिरक्लेदकरमलाम् । वायध्वमिति जल्पन्तो, घोरां वैतरणी नदीम् ।।९।। असिपत्रवनं याताः, कथञ्चित्ते ततश्च्युताः । तत्रापि पतितैः पश्छिद्यन्ते शस्त्रसन्निभैः ॥१०॥ एवं तिसृषु पृथ्वीषु, परतस्तु परस्परम् । षष्ठी यावन्महादुःखं, नारकैरुपजन्यते ।।११।। अन्योन्यसंमुखाकारोपर्यधोभाववर्जिन: । पृथिव्यां बत सप्तम्यां, विद्यन्ते वज्रकण्डका: ।।१२।। तन्मध्ये नारका जाताः, निर्गन्तुं नk॥२२५ च पारिताः । उत्पतन्त: पतन्तश्च, तुद्यन्ते मरणावधि ।।१३।। अत्रान्तरे नृपतिराह-भगवन् ! नारकाणामतिप्रचुरदुःखता भगवता प्रतिपादिता, तत्र च && & & 28080 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334