Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 238
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२१५॥ तेन कृष्णोऽवश्यंभाविभावो नान्यथा कर्तुं सुरासुरैः सेन्ट्रैरपि पार्यत इति करोतु यदस्मै रोचते त्वं कियती: प्रार्थना: करिष्यसीति निषिध्यमानोऽपि बलदेवेन स्वार्थपरतया तं यावत पुन: पुनर्विज्ञपयति तावदनेनोक्तं-किमेवं पुन: पुन: प्रलप्यते भवता?, युवां महापुरुषौ मुक्त्वाऽन्यस्य कीटकस्यापि न मया मोक्षो विधेयः, ततो विशेषेण विलक्षीभूतोऽसौ समं बलभद्रादिलोकेन गतो नगरी, समादिदेश च पुरीजनमशेषं, यथा-उपवासादिरत: शान्तिकर्मपरायण: सर्वोऽपि तिष्ठतु येन प्रतिहन्यतेऽसौ, ततो विशेषेण धर्मकर्मपरायणो लोको बभूव, द्वैपायनस्तु मृत्वोत्पेदेऽग्निकुमारेषु, ततो दत्तोपयोगो भवप्रत्ययविभङ्गेन विज्ञातपूर्वभवविहितनिदान आगतो नगरीम्, अपश्यच्च भयेन तपोनियमशान्तिकर्मोद्यतमशेषलोकं, तत आत्मानमुपदर्श्य गत: स्वालयं, जनः पुनस्तमनवलोकयनस्मदीयतपोविधानादिना प्रतिहतोऽसाविति विचिन्तयन् अतिक्रान्तप्रायेषु द्वादशवर्षेषु प्रमादी संवृत्तः, ततोऽसौ लब्धावकाशो विचिन्त्य तं प्रमत्तं संवर्तकवातेन 2 महता बहि:स्थितमपि द्विपदादि प्रक्षिपन्नन्त: पिधाय नि:शेषद्वाराणि प्रदीपयामास सर्वतोदिक्कं पुरी, उत्थितोऽतिबहलतया श्रोत्रविवरं स्फोटयन्निव हा स्वामिन् ! रक्ष रक्ष प्राणभिक्षां प्रयच्छेत्यादिरूपो जनस्य करुण: प्रलापः, अत्रान्तरेऽप्रतिविधेयव्यसनोपनिपातोपस्थानदुःस्थौ जनार्दनसीरिणौ गतौ मातापित्रोरन्तिकं, प्रगुणीकृत्य रथमारोपयामासतुर्देवकीरोहिणीसहितं वसुदेवं, यावन्न चलति स्थानाद्रथस्तावत्तुरङ्गस्थाने स्ययमेव भूत्वाऽऽकृष्य स्वप्राणेनानीत: प्रतोली यावत्, पाणिप्रहारेण पातयित्वा कपाटपुटं यावन्निष्काशयितुं प्रववृताते तावदाकाशस्थेन द्वीपायनसुरेण नात्र युवां मुक्त्वाऽन्यस्य कौलेयकस्यापि मोक्ष इति पूर्वमेव प्रतिपन्नं मयाऽतो गच्छतं युवाम्, अनयो: पुनरत्रैव मृत्युरिति भणित्वा पश्यतोरेवानयोरति-प्रबलशोकावेगविनिर्यदश्रुप्लवप्लवमाननयनयोर्चलयितुमारब्धो रथः, ततो भणितं वसुदेवादिभिः-वत्सौ ! व्रजतं युवाम्, अस्मत्कृते मा विनाशमन्वभूतां भवन्तौ, सर्वथा दुर्वाराऽऽपन्निवारणासमर्थाभ्यां न स्थेयमस्मत्पार्थे भवद्भयां, युवयोर्विद्यमानयोः पुन: संभाव्या यादववंशोन्नतिः, ततो मुशलपाणिना गदित: कृष्णो, यथा-सत्यमेतदादिशन्ति पूज्या:, इत ऊर्ध्वमत्र तिष्ठतारोवयोरेतेषामपि मरणे महदसमाधानमत एतत्कार्यमेव कालोचितं कृत्वा याव आवां, ततो दत्तं वसुदेवादीनामनशनं स्मारितं भगवता नेमिनाथेनादिष्टमणुव्रतादि कारितमर्हदादिपरमेष्ठिपञ्चकनमस्कारोच्चारणं विधापिता सकलसत्त्वक्षामणा क्षणमात्रेण भस्मीभूतो वसुदेवदेकीरोहिणीभि: समं रथो, देवलोकमनुप्राप्ता वसुदेवादयः, तौ त्वनाख्येयदुःखदोदूयमानमानसौ महता कष्टेन गतौ तत: कोशाम्बीकवनं, तत्रावोचनीलाम्बरं हरि:- भ्रात: ! न शक्तोऽरम्यहमितः | पदमपि गन्तुं, बाढं गाढपिपासया शुष्यति मे वदनं, तिमिरवल्लरीभिरग्रतः प्रसंपन्तीभिर्बाध्यते नयनयुगलं, गलितामृतकलानिस्स्यन्दं संपद्यते गलकरन्धं, | वाग्व्यापारासमर्थतया जडतामुपयाति रसना, ततो नातिदृरवर्त्तिवटच्छायायामुपवेश्य हषीकेशं यावज्जलमादायागच्छामि तावदप्रमत्तेन भवता स्थेयमित्यनुशिक्ष्यैनं KI For Personas Private Use Only in E VA www. brary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334