Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
एवंविधमर्थमवगम्य किमित्याह-कुर्वन्ति-विदधति, के ? इत्याह-'संसारभयभीता' भवत्रासत्रस्ता:, किं कुर्वन्तीत्याह-तस्य अर्थस्य परिमिति:-परिमाणं । नवपदवृत्तिः मू.देव.
तत्परिमाण-तदियत्तामतो नवधा परिग्रहपरिमाणमित्थं जायत इति सूचितमिति गाथाक्षरार्थ: ।। अत्र च संसारभयभीता: संतोषविवर्जितमर्थं कुगतिमूलमनर्थविषयं । कोच ज्ञात्वा तत्परिमाणं कुर्वन्तीत्युक्तम्, कथं चैषोऽनर्थविषय: कुगतिमूलं चेत्येतदृष्टान्तद्वारेणाभिधीयते॥१५९॥
इहैव जम्बूद्वीपे भारतवर्षमध्यमखण्डमध्ये कोशवर्द्धनं नाम नगरं, तत्र भीमो नाम ब्राह्यणः, तत्पुत्रौ देवदेवशर्मनामानौ बभूवतुः, तौ च 3 जन्मप्रभृत्येव महादारिद्रयपीडितौ कथंकथमपि पित्रा यौवनमनुप्रापितौ, तौ चान्यदा चिन्तितवन्तौ-यथाऽत्रावयोस्तावद्भोजनमात्रमपि न संपद्यते, तद्याम: K8 किमपि स्थानान्तरं यत्र किञ्चिनिर्वाहमात्रं संजायते, ततो गतौ तौ पितरमापृच्छ्य कौशाम्बी, तदा च तस्यां राजपुत्र्याः सौभाग्यसन्दीपनं नामोत्सवनं कृतं, | तदुद्यमनके च समवयोविद्यागुणाय समायाताभिर्नवातिथये ब्राह्मणद्वयाय प्रच्छन्नं मौक्तिकसुवर्णरत्नादि देयम्, उद्यमनकदिने च भवितव्यतायोगेन तस्या नियुक्तपुरुषैस्तदेव ब्राह्मणद्वयं समानवयोरूपादिगुणं विलोक्योद्धूलितजई राजकुले समानीय विहितोचितकृत्यविस्तरं दर्शितं राजपुत्र्याः, तया च सजतकच्चोलके मौक्तिकादिपदार्थान् गुप्तान् प्रक्षिप्योपरि करसूपादि परिवेश्य प्रत्येक ताभ्यां दत्ते, ताभ्यां तु ते आदाय गतं तडागपाल्यां, गृहीत्वा जलं कृत्वा चरणशौचं विधाय चात्मीयप्रक्रियामुपस्पर्शनादिकां भोक्तुमारब्धं यावत्तावद् दृष्टं मौक्तिकसुवर्णादि, ततोऽनादिभवाभ्यस्तलोभसञोद्भूतगाढतन्मूपिरिणामयोरुभ-12 योरपि प्रवर्द्धते मारणाभिलाषः, देवेन चिन्तितं-देवशर्माणं यदि व्यापादये तदेदं मम सर्व द्रव्यं संपद्यते, देवशर्मणाऽप्येवं, ततो देवेनाभ्यधायि-यथेदं । मौक्तिक-सुवर्णादि यद्यनावृत्तमेवात्मपार्श्वे धारयिष्यावस्तदा चौरादिः प्रतिग्रहीष्यति, तस्मादिदं निधानीकृत्य क्वचित्प्रदेशेऽन्यत्र तिष्ठाव:, ततः प्रतिपने देवशर्मणा तथैव तन्निधानीकृत्य यावच्चलितावन्योऽन्यवधविहिताभिप्रायावन्यप्रदेशाभिमुखौ तावत्तत्रान्तरे दृष्ट एको जीर्णकूपो देवेन, भणितश्च देवशर्मा-वत्से ! निरीक्ष्यतामेष कूप: कियदवोदकं ?, ततोऽसौ यावनिरीक्षितुमारेभे तावत्प्रणुन: कूपमध्ये, तेन च पतता गृहीत: सोऽपि शरीरदेशे, निरालम्बनतया पतितौ द्वावपि, |
मृत्वा जातौ सर्पत्वेन, क्रमेण च परिभ्रमन्तौ समागतौ निधानप्रदेशं, तत्प्रदेशोत्पन्नमूच्छौ चारब्धौ योद्धमुपारूढप्रबलकोपौ च परस्परं युध्यमानावेव प्राप्तौ । | निधनमुपपन्नौ मूषकत्वेन, तथैव तत्प्रदेशागमनोपारूढगाढमूर्छावन्योऽन्यभक्षितसमस्तशरीरदेशौ महावेदनाभिभूतौ मृत्वा समुत्पन्नौ कमलत्वेन, तथैव च कालान्तरेण तत्प्रदेशमागतौ यूथसहितौ परस्परमारब्धौ योद्धं, तीव्रकोपतया कथञ्चिन्नोपरमेते यावत्तावत्समायातस्तत्र धनुर्दण्डमारोप्याकर्णान्ताकृष्टशरो व्याधः, तं दृष्ट्वा ॥१५९। पलायितं दिशोदिशमशेषयूथं, तौ च तीव्रयुद्धाभिनिवेशविवशावलक्षिततदागमनौ हतावेकशरनिपातेन तेन, मरणसमयसमुपजातमनुष्यभवनिर्वर्तना-8
Jain Educatio
n
al
For Personal & Private Use Only
www.
lary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334