Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गीतद्वयम् प्रा. अभिराजराजेन्द्रमिश्रः
१. याचेऽहम् सुखाय नैव धनं वैभवं प्रयाचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् !! उपैति सान्द्रतमस्सर्वतो भयं सूते । खलीकरोति दृशं वर्त्मनि भ्रमीभूते । क्वचिन्न रज्जुरेव जायतां भुजङ्गो मे
ततो नु चण्डिके ! विवेककणं याचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥१॥ जगत्समग्रमेव दावसकुलं जातं समय॑देवमन्दिरं वधस्थलं जातम् ! अहो स्वबिम्ब एव हिंस्रसौनिको जातः
कमीक्ष्य कुत्र कथं मङ्गलानि याचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥२॥ विपर्ययो न जगति हन्त कीदृशो दृष्टः अभीष्टताङ्गतो जनोऽपि लोकितोऽनिष्टः । अहो नु सान्द्रशोणितं वहज्जलं जातम्
चरित्रहेम्नि ततः शुद्धतां प्रयाचेऽहम्
परार्तिनाशने तमेकपणं याचेऽहम् ॥३॥ जनश्रुतिः प्रतीयते समन्वितं भवनम् । शतैः सहस्रमितैरेकलस्य संश्रयणम् मनांसि खण्डितानि, खण्डिताश्च विश्वासाः
स्वराष्ट्रसीम्नि पुनरखण्डतां प्रयाचेऽहम्
परार्तिनाशने तमेकपणं माचेऽहम् ॥४॥ धने समागते, गतव हार्दिकी प्रीतिः प्रवर्धितेऽपि रक्षणे, प्रवर्धिता भीतिः । घनान्धकारलीनमीक्ष्यते जगत्तस्मात्
रविं प्रकाशवितरणाऽकृपणं याचेऽहम् परार्तिनाशने तमेकपणं याचेऽहम् ॥५॥
1. Combined Family.

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 153