Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
उदीच्यवृत्तिवृत्तम् क्षितौ हि सारस्वतामृतैः शुभमालाकारैर्जगद्वरैः । विभक्तिरोचिष्णुभिः सदा साधुपदैर्बुधसम्मतैरिह ॥१४॥
प्राच्यवृत्तिवृत्तम् लावण्यसुमालिनः सदादिममहाशया वृत्तचारवः । लक्षातिगमानसम्मिता अवधिशालिनः सत्तरङ्गता ॥१५॥
प्रवृत्तक वृत्तम् तथा च सद्रूपशोभिताः पात्रगाश्च सन्तापहा नृणाम् । सदा सदुद्यानभूमयश्चारुभव्यकमलप्रबोधदाः ॥१६॥
__ अपरान्तिकावृत्तम् ये सदा च गीर्याणबन्धुरा मानपालिनो ये धनार्चिताः । कस्तु रागमायातु दुःखदे विषयकर्मणीत्थं वहन्ति ये ॥१७॥
चारुहासिनीवृत्तम् सदाऽजितवरास्तथाऽपि ये न कैरपि जिता धियां गृहाः । प्रसन्नमुखसोमसुन्दराः सुभद्रसुखदायिनस्तथा ॥१८॥ इति वैतालीयप्रकरणम् ॥
अथाऽनुष्टुप्पकरणम्
वक्र वृत्तम् अशत्रुघ्नाः सुमिताभिनन्दिता अपि ये तेषाम् । सद्वल्लभाः क्षमाकाशा ये सन्ति सन्ततं तेषाम् ॥१९॥
पथ्यावक्रम् वाचस्पतिधरा येऽपि विबुधाचार्यताधराः । स्याद्वादनिर्मितो भेदो मन्येऽहं धर्म-धर्मिणोः ॥२०॥
विपरीतपथ्यावक्रम् ये सदानन्दकानन-प्रदेशास्तिलकाधाराः । नयानुरागिणः सदा विविधागमभाजश्च ॥२१॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 153