Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शासनसम्राडाचार्य श्रीमद्विजयने मिसूरीश्वराणां स्तोत्रम्
Jain Education International
प्रणम्य ब्रह्मरूपान् तान् निरस्तवृजिनान् जिनान् । येषां सत्कृपया मर्त्या लभन्ते परमां रमाम् ॥१॥ द्वाविंशिका सद्गुरूणां सद्गुणौघप्रदर्शिनी । रच्यते स्तोत्ररूपेयं मया गुर्वनुभावतः || २ || ( युग्मम् ) ॥
44 स्वस्त्यालयं यं बहुभूमिपालाः
आ.विजयशीलचन्द्रसूरिः
स्वजन्म नत्वा हि कृतार्थयन्ति । तं नेमिसूरिं गुरुराजमुख्यं
सना पनायामि प्रमोदतोऽहम् ॥१॥ ११
विष्टपेनं जिनं नत्वा नष्टकर्माष्टकं मुदा । स्वकृतद्वाविंशिकायाष्टिप्पणी तन्यते मया ॥
बहुभूमिपाला नत्वा स्वजन्म कृतार्थयन्तीति अन्वयः । 'णिज्बहुलं०' (सि. ३-४-४२) इति णिज्, 'त्र्यन्त्यस्वरादेः' (सि. ७- ४ - ४३ ) इत्यन्त्यस्वरलोपे प्रयोगः । सना- नित्यम् । पनायामि- स्तवीमीत्यर्थः । 'पनि' - स्तुतौ (भ्वा.आ.) धातुः । वृत्तमुपजातिः ॥१॥
44
क्रोधाग्निनामानि बलाहको यो दर्पाद्रिणा गोत्रभिदेव किञ्च । मोहद्विपेनाऽपि च पुण्डरीको
वन्दे मुदा तं गुरुनेमिसूरिम् ॥२॥ ११
बलाहको-मेघः। ‘अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्यमरवचनात् । गोत्रभिदिन्द्रः । मोह एव द्विपो हस्ती, तेन । उल्लेखालङ्कारोऽत्र । तदुक्तम् - बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । वृत्तमिन्द्रवज्रा ॥
४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130