Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 86
________________ MAImamunmuniaNAMMARImuman K ama इतश्च ते वृषभा अपि सुचिरं तृणादिकं भक्षयित्वा पुनः तत्रैव प्रदेशे आगताः । तदा दीर्घकालं वने परिभ्रमणं कृत्वा दुर्मनस्क: स गोपालः प्रभोः समीपमागतवान् दृष्टाश्च तेन सुखे निषण्णा निजवृषभाः। ततो रोषाकुलः स परुषगिरा भगवन्तं तर्जयितुमारब्धवान् - 'रि देवार्य ! त्वं तु खलु दुर्जन इव बाह्यदृष्टयोपशान्तो दृश्यसे, किन्तु विद्यते ते हृदये कुटिला चित्तवृत्तिः । नूनं मम वृषभाणां हरणार्थमेव पश्यन्नपि नाऽवद: किमपि त्वम्; निरर्थकं त्वयाऽहं बहुकालं भ्रामितो वने" इत्येवं भणित्वाऽतिक्रूराध्यवसायेन तेन भगवतो वामेतरश्रवणविवरयोः ‘काश' नामकवृक्षस्य द्वे शलाके प्रक्षिप्ते । ततस्ते तावद् दृढे कृते यावत् परस्परं द्वेऽपि मीलिते, पश्चान्मा कोऽपि उत्खनेदिति विचार्य तयोः द्वयोः शलाकयोः अग्रभागं विच्छिद्य स्वस्थानं गतवान् गोपालः। तदाऽत्यन्तं तदुस्सहवेदनावशाद् धृतिबलोऽपि कृशीभूतकायो विभुः मनागपि धर्मध्यानात् न विचलितमनाः बभूव ततो निष्काम्याऽन्यत्र विहृतवान् विभुः वर्धमानः। ___ अथ पारणके दिने आहारगवेषणार्थं सिद्धार्थवणिजो गृहं प्रविष्टो विभुः । तदैव स सिद्धार्थवणिक् विभुं वन्दित्वा प्रत्यलभत। सहसैवाऽऽगतेन खरकाभिधानवैद्येन त्रैलोक्याधिपति जिनेश्वरं निरीक्ष्य गदितं यदहो! भगवतः शरीरं सर्वगुणलक्षणव्यञ्जनोपेतमस्ति । किन्तु साम्प्रतमेष जगद्गुरुः कथमपि शल्यवानस्ति । एवमुक्ते सति वैद्येन कर्णविवरनिक्षिप्तं काशशलाकायुगलं दृष्टम्। पश्चात्तेन सकलोऽपि वृतान्त: कथित: सिद्धार्थवणिजे। एतच्छ्रुत्वा च तस्य मनस्यत्यन्तखेदो जातः। सिद्धार्थवणिक् आह - भो ! वैद्यराज ! किमिदानी कोऽप्युपायोऽस्ति येन भगवान् शल्यविहिनो भवेत् । तदा वैद्येन संडासकेन कर्णाभ्यां सरुधिरं शलाकांयुगलमाकृष्टम् । तस्मिन् काले तदुस्सहवेदनावशात् जिनवरस्य मुखात् महारवो निर्गतः, येन महागिरिरपि प्रकम्पितः। एवं प्रभु विगतवेदनो बभूव। __ अत्रेदं ज्ञेयं यद् भगवान् महावीरो ज्ञानी आसीत् । ततो यदा गोपालकेन पृष्टस्तदा केवलं 'वनं गता' इत्येव यदि कथितं स्यात् तर्हि एतादृशो महाभीम उपसर्गो न भवेत् । तथाऽपि विभुना न किमप्युक्तं न चेङ्गितमपि प्रदत्तम् । ततोऽप्यधिक: साक्षिभावस्योत्कर्षस्त्वत्र दृश्यते यद् यदा कर्णविवरेषु 'काश'शलाके निक्षिप्ते तेन गोपालकेन तदा श्रीमहावीरविभुः ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130