Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ पि हत्याः जनानां दृष्टिपथे आयास्यन्ति" इत्यभिग्रहं स्वीकृत्य तन्नगरप्रतोल्यामेकस्मिन् द्वारे कायोत्सर्गं विधाय स्थितः। ___ अथ ध्यानस्थितं तं दृढप्रहारिमुनिं दृष्ट्वैव नगरादागच्छतां गच्छतां च जनानां चित्ते घृणा संजायते, हत्याश्च स्मृतिपथमायान्ति। 'अयं दुष्कर्मकारको धूर्तोऽस्ति, तेनाऽद्यपर्यन्तं क्रूरं कार्यं कृतम्, अनेकेषां गृहं भग्नं, धनं विलुण्ठितं, हत्या कृता, अधुना ध्याने स्थितवान् । अहो ! अस्य मायाजालम्' इत्यादिकं संस्मर्य केचिद् यष्टिप्रहारेण, केचिदुत्पलेन, केचिद् गालिप्रदानेन, केचिद् दुर्वचसा च तं मुनि तिरस्कुर्वन्ति । किन्तु स मुनिवरो मनागपि न क्रुध्यति, न च ध्यानाद् विचलति । एवं यावत् कण्ठप्रदेश: पाषाणैः पूर्णो जातः । ततः श्वासोच्छ्वासावरोधं विज्ञाय स कायोत्सर्ग पारयित्वा द्वितीयद्वारे गत्वा कायोत्सर्गध्याने स्थितः । तत्राऽपि एवमेव सहनं कृतम् । एवं तृतीयद्वारे, पुनश्चतुर्थद्वारे जनैः कृतोपसर्गान् सहमानेन तेन दृढप्रहारिमुनिना चतुर्विधाहारस्य प्रत्यारव्यानं कृतम्, एवं षण्मासकालो व्यतीतः। परंतु न नियमात् विचलितोऽभूत् । अन्ते विशुद्धध्यानेन तेन मुनिवरेण परमं केवलज्ञानं प्रापि।। __इदमपि ज्ञेयम् - द्वाभ्यामपि जीवाभ्यां पूर्वेऽशुभं कार्यं कृतम् । तत्र श्रेणिकमहाराजेनाऽशुभं कार्यं कृत्वाऽनुमोदनं कृतम् । अशुभस्याऽहङ्कारोऽकारि तेन । ततो नरकगामी अभूत् स राजा। स भविष्यत्कालीनतीर्थंकरेषु प्रथमतीर्थंकरस्य जीवः आसीत्, तथाऽपि कृताशुभस्याऽनुमोदनेन यदुपाजितं कर्म तदपाकर्तुं न समर्थोऽभूत् सोऽपि। ___ अथ दृढप्रहारिणा पूर्वं घोरं पापकार्यमकारि, हत्या कृता, अनेकानि दुष्टकार्याणि आचरितानि; किन्तु पश्चात् मनसि पश्चात्तापो जातः, साधुजनसंपर्कात् कृतस्य पापस्याऽऽलोचनं कृतम्, तथा कृताशुभं कर्म क्षपयितुमपूर्वं तपो विधत्तं, अन्ते निर्मलपरिणतिद्वारेण विशुद्धं ज्ञानं प्राप्य मोक्षं जगाम स दृढप्रहारिमुनिवरः। ____ एवं न कदाऽपि कृताशुभस्याऽनुमोदनं करणीयम्, तथा च कृतस्य दुष्टकार्यस्य पश्चात्ताप एव करणीयः। त्वमीप एतानि चत्वारि तत्त्वानि सम्यग् विज्ञाय निर्मलं शमसुखं प्राप्नुहीति मे स्पृहा। Jain Education International ७७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130