Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ मी-नी - मुनिधर्मकीतिविजयः (अन्यत्र कथमप्यनश्यत् तुनवायो ग्राहकाणां वस्त्राणि गृहीत्वैति श्रुत्वा) रमेशः मम उपरिवलं गृहीत्वा गतवान् । चन्द्रेश: अधोवस्त्रं मेऽचोरयत । नरेशः स तु मदीयं मानार्थं दत्तं वस्त्रमेव गृहीत्वाऽगच्छत् । समीर: 'चाय्पानं' हानिकारकं वा लाभकारकं वा? राजेशः अन्येषां पायने हानिः, अन्यैः पाय्येत तर्हि लाभ: !! -सा.युगन्धराश्री: (दुग्धविक्रयिकः प्रतिदिनं जलमिश्रितं दुग्धं श्रेष्ठिने विक्रीणाति । एतज्ज्ञात्वैकदा स तत्पुत्रं पृच्छति स्म-) श्रेष्ठी भो बाल ! तव पिता प्रतिदिनं दुग्धे किं क्षिपति ? बाल: दश रूप्यकाणि प्रयच्छ , तदा कथययेम् । श्रेष्ठी गृहाणैतानि दश रूप्यकाणि । बालः शृणु , मत्पिता प्रतिदिनं दुग्धे मापकं प्रक्षिपति !! Jain Education International ११३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130