Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ मन-ननी -मुनिरत्नकीर्तिविजयः W अध्यापक: भवता विद्यालयस्य वाषिकं मूल्यं न सम्पादितम् । अतो नाऽहं त्वां परीक्षायां उपवेष्टुं अनुज्ञास्यामि। छात्रः भवतु अहमुत्थितः सन्नेव परीक्षां दास्यामि । प्रथमः - भोः ! व्यसनमुक्तिस्तु अत्यन्तं सुकरा खलु । द्वितीय: - कथम्? प्रथमः - मयाऽनेकशः तथा कृतम् !! सज्जनः . कदाऽहं सुखी भविष्यामि ? दैवज्ञः - (हस्तं निरीक्ष्य किञ्चद् विचार्य) कि भवतो विवाह: सञात: ? सज्जनः - आम् । सञ्जातः। तर्हि नास्ति सुखस्य कोऽपि योगः। १११ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130