________________
मन-ननी
-मुनिरत्नकीर्तिविजयः
W
अध्यापक: भवता विद्यालयस्य वाषिकं मूल्यं न सम्पादितम् ।
अतो नाऽहं त्वां परीक्षायां उपवेष्टुं अनुज्ञास्यामि। छात्रः भवतु अहमुत्थितः सन्नेव परीक्षां दास्यामि ।
प्रथमः - भोः ! व्यसनमुक्तिस्तु अत्यन्तं सुकरा खलु । द्वितीय: - कथम्? प्रथमः - मयाऽनेकशः तथा कृतम् !!
सज्जनः . कदाऽहं सुखी भविष्यामि ? दैवज्ञः - (हस्तं निरीक्ष्य किञ्चद् विचार्य)
कि भवतो विवाह: सञात: ? सज्जनः - आम् । सञ्जातः।
तर्हि नास्ति सुखस्य कोऽपि योगः।
१११ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org