SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मन-ननी -मुनिरत्नकीर्तिविजयः W अध्यापक: भवता विद्यालयस्य वाषिकं मूल्यं न सम्पादितम् । अतो नाऽहं त्वां परीक्षायां उपवेष्टुं अनुज्ञास्यामि। छात्रः भवतु अहमुत्थितः सन्नेव परीक्षां दास्यामि । प्रथमः - भोः ! व्यसनमुक्तिस्तु अत्यन्तं सुकरा खलु । द्वितीय: - कथम्? प्रथमः - मयाऽनेकशः तथा कृतम् !! सज्जनः . कदाऽहं सुखी भविष्यामि ? दैवज्ञः - (हस्तं निरीक्ष्य किञ्चद् विचार्य) कि भवतो विवाह: सञात: ? सज्जनः - आम् । सञ्जातः। तर्हि नास्ति सुखस्य कोऽपि योगः। १११ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy