SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मर्म-नी -मुनिरत्रकीतिविजयः o पिताः - (पुत्रं प्रति) मा शुचः । भाग्येऽनुत्तीर्णत्वमेव यद् लिखितं तद् जातम् । 15) पुत्रः - एवम् ? तर्हि तु शोभनमभवत् । यदि नाम मयाऽभ्यासे श्रमः कृतः स्यात् तर्हि मम सर्वोऽपि श्रमो व्यर्थोऽभविष्यत् । रोगी: - दन्तैः चर्वणे कष्टमनुभवामि । वैद्यः - दन्तैर्विना तु अधिकं कष्टमनुभविष्यसि। - मुनिधर्मकीतिविजयः पतिः (पत्नीमुद्दिश्य) अहो ! शृणु शृणु ! मयाऽद्य 'पञ्चशतं' रूप्यकाणां प्राप्तमिति स्वप्नो दृष्टः।। पत्नीः किं पञ्चशतमेव ! कथं न दशशतम् ? पतिः निद्रा तदैव व्यपगता। पत्नी: त्वमसि मूर्खशिरोमणिः ! यतो जागरणात् पूर्वमेव कथं न पञ्चशतं रूप्यकाणां वित्तकोशे मुक्तम् ! ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy