________________
मी-नी
- मुनिधर्मकीतिविजयः
(अन्यत्र कथमप्यनश्यत् तुनवायो ग्राहकाणां वस्त्राणि गृहीत्वैति श्रुत्वा) रमेशः मम उपरिवलं गृहीत्वा गतवान् । चन्द्रेश: अधोवस्त्रं मेऽचोरयत । नरेशः स तु मदीयं मानार्थं दत्तं वस्त्रमेव गृहीत्वाऽगच्छत् ।
समीर: 'चाय्पानं' हानिकारकं वा लाभकारकं वा? राजेशः अन्येषां पायने हानिः, अन्यैः पाय्येत तर्हि लाभ: !!
-सा.युगन्धराश्री:
(दुग्धविक्रयिकः प्रतिदिनं जलमिश्रितं दुग्धं श्रेष्ठिने विक्रीणाति ।
एतज्ज्ञात्वैकदा स तत्पुत्रं पृच्छति स्म-) श्रेष्ठी भो बाल ! तव पिता प्रतिदिनं दुग्धे किं क्षिपति ? बाल: दश रूप्यकाणि प्रयच्छ , तदा कथययेम् । श्रेष्ठी गृहाणैतानि दश रूप्यकाणि । बालः शृणु , मत्पिता प्रतिदिनं दुग्धे मापकं प्रक्षिपति !!
Jain Education International
११३ For Private & Personal Use Only
www.jainelibrary.org