SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मी-नर्म मुनिकल्याणकीर्तिविजयः भो:! त्वं प्रतिदिनं कतिवारं श्मश्रुकर्तनं करोति? प्रायो दशवारम् । किं भवान् मूर्योऽस्ति? न नैवम् । अहं नापितोऽस्मि । एक (मद्यप: तालं उद्घाटयन् कम्पते, अतस्तालं नोद्धटति ।) सज्जन: भो:! इत:, कुञ्चिकां मे देहि। अहं तालं उद्घाटयामि । मद्यपः मा मैवम् । तालं त्वहमुद्घाटयिष्ये। भवान् हि आलयं धारयतु । स बहु कम्पते। । FICE (त्रयो मद्यपा मिथो वार्तयन्ति) ( प्रथमः अहं ताजमहाल' केतं विचारयामि। द्वितीय: किन्तु अहं विकेतुं नैव इच्छामि। तृतीयः भो:! अधुनाऽहं तत्र वसामि । तच्च रिक्तीकर्तुं नैव इच्छामि। तत्कथं भवन्तौ तस्य क्रय-विक्रयविचारं ) कर्तुं समर्थों । ११० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy