________________
मी-नर्म
मुनिकल्याणकीर्तिविजयः
भो:! त्वं प्रतिदिनं कतिवारं श्मश्रुकर्तनं करोति? प्रायो दशवारम् । किं भवान् मूर्योऽस्ति? न नैवम् । अहं नापितोऽस्मि ।
एक
(मद्यप: तालं उद्घाटयन् कम्पते, अतस्तालं नोद्धटति ।) सज्जन: भो:! इत:, कुञ्चिकां मे देहि। अहं तालं उद्घाटयामि । मद्यपः मा मैवम् । तालं त्वहमुद्घाटयिष्ये।
भवान् हि आलयं धारयतु । स बहु कम्पते।
।
FICE
(त्रयो मद्यपा मिथो वार्तयन्ति) ( प्रथमः अहं ताजमहाल' केतं विचारयामि। द्वितीय: किन्तु अहं विकेतुं नैव इच्छामि। तृतीयः भो:! अधुनाऽहं तत्र वसामि । तच्च
रिक्तीकर्तुं नैव इच्छामि। तत्कथं भवन्तौ तस्य क्रय-विक्रयविचारं ) कर्तुं समर्थों ।
११०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org