Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मर्म-नी
-मुनिरत्रकीतिविजयः o पिताः - (पुत्रं प्रति) मा शुचः । भाग्येऽनुत्तीर्णत्वमेव यद् लिखितं तद् जातम् । 15) पुत्रः - एवम् ? तर्हि तु शोभनमभवत् । यदि नाम मयाऽभ्यासे श्रमः कृतः
स्यात् तर्हि मम सर्वोऽपि श्रमो व्यर्थोऽभविष्यत् ।
रोगी: - दन्तैः चर्वणे कष्टमनुभवामि । वैद्यः - दन्तैर्विना तु अधिकं कष्टमनुभविष्यसि।
- मुनिधर्मकीतिविजयः
पतिः (पत्नीमुद्दिश्य) अहो ! शृणु शृणु ! मयाऽद्य
'पञ्चशतं' रूप्यकाणां प्राप्तमिति स्वप्नो दृष्टः।। पत्नीः किं पञ्चशतमेव ! कथं न दशशतम् ? पतिः निद्रा तदैव व्यपगता। पत्नी: त्वमसि मूर्खशिरोमणिः ! यतो जागरणात्
पूर्वमेव कथं न पञ्चशतं रूप्यकाणां वित्तकोशे मुक्तम् !
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 125 126 127 128 129 130