Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ राजा विशालेन चोरसा विराजमानस्त्वं, मां विहाय स्वर्गतवन्तं मम स्वामिनं लायस्नृपालं सर्वथा संवदसि । वचसा गमनभझ्या चाऽपि त्वं तद्रूप एव प्रतिभासि । नूनं मम सौभाग्यस्य पारं न पश्यामि । (एतावता राजसौधस्य बहि: प्रजानामाक्रन्दनरवः श्रूयते ।) प्रजानामाक्रन्दनं वा ? विलम्बः कुतः ? प्रजानायक आगत्य निर्भयतया यथावृत्तं तासां सङ्कटकारणं किम् ? इति निवेदयतु । (राजा एवोत्थाय प्रजासम्मुखमेत्य तिष्ठति।) प्रजानायक: प्रभुर्विजयतात् । अस्मत्पूर्वप्रभोर्लायस्-महाभागस्य हत्यानुपदं यद् दारुणं सङ्कटमस्माकमापतितं तत् कथं वा निवेदयेयम् ? चिराद् बिन्दुमात्राऽपि वृष्टिर्नाऽस्ति । धरित्री नितरां शुष्का सस्यहीना च तिष्ठति । अत्तुमन्नं पातुं जलं च नैव विद्यते । परिजनाः शिशवश्च बुभुक्षा-पिपासाभ्यां भृशं सीदन्ति । तामस्मत्सन्ततिमस्मत्पुरत एव परिशुष्यन्तीं द्रष्टुं न पारयामः प्रभो ! । सर्वं पक्षि-पशुप्राणिजातं चाऽप्यवसीदति । किमस्मदुपर्यापतितस्याऽस्य घोरसङ्कटस्याऽन्तोऽस्ति वा? ज्ञातमिदानीम्। अवगतं वो घोरसङ्कटस्य निमित्तम् । प्रजानां तु प्रत्येकं स्वस्यैव सङ्कटं दूरीकर्तव्यं भवति, अस्माभिस्तु सर्वासां कष्टं दूरीकर्तव्यं भवेत् । यो राजा प्रजानां सङ्कटं नाशयितुं न प्रभवति न स यथार्थः प्रभुः । भोः प्रजाः ! अद्यप्रभृति न मेऽन्नं न मे निद्रा, न वा विश्रान्तिः । अस्य भीकरस्य दुरितसङ्कटस्य प्रजाक्षोभकारणस्य निमित्तं वा किम्? कस्य पापिन: पापकृत्यस्य फलमिदम् ? केन तापसेन विमानितेन दत्तोऽयं शाप: ? एतत् सर्वमस्य याथार्थ्यं सद्य एव ज्ञातव्यम् । किञ्चित् सहध्वं प्रजाजनाः ! । नूनमपायो यावान् वा भवेत् तस्य परिहारोपायोऽप्यस्त्येव । युवराजकुमारस्य क्रयान्-इत्यस्याऽऽगमनमेव प्रतीक्षेऽहम् । (अत्राऽन्तरे जोकास्टाया अनुजः क्रयान् अश्वारूढः सन् राजसौधमागच्छति । राजास्थानं च प्रविश्य राजसम्मुखं तिष्ठति ।)। राजा पश्यन्तु पश्यन्तु, क्रयान् स्वयमेवाऽऽगच्छति । भो प्रजाजना: ! इदानीं यूयं राजा Jain Education International ९७ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130