SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पि हत्याः जनानां दृष्टिपथे आयास्यन्ति" इत्यभिग्रहं स्वीकृत्य तन्नगरप्रतोल्यामेकस्मिन् द्वारे कायोत्सर्गं विधाय स्थितः। ___ अथ ध्यानस्थितं तं दृढप्रहारिमुनिं दृष्ट्वैव नगरादागच्छतां गच्छतां च जनानां चित्ते घृणा संजायते, हत्याश्च स्मृतिपथमायान्ति। 'अयं दुष्कर्मकारको धूर्तोऽस्ति, तेनाऽद्यपर्यन्तं क्रूरं कार्यं कृतम्, अनेकेषां गृहं भग्नं, धनं विलुण्ठितं, हत्या कृता, अधुना ध्याने स्थितवान् । अहो ! अस्य मायाजालम्' इत्यादिकं संस्मर्य केचिद् यष्टिप्रहारेण, केचिदुत्पलेन, केचिद् गालिप्रदानेन, केचिद् दुर्वचसा च तं मुनि तिरस्कुर्वन्ति । किन्तु स मुनिवरो मनागपि न क्रुध्यति, न च ध्यानाद् विचलति । एवं यावत् कण्ठप्रदेश: पाषाणैः पूर्णो जातः । ततः श्वासोच्छ्वासावरोधं विज्ञाय स कायोत्सर्ग पारयित्वा द्वितीयद्वारे गत्वा कायोत्सर्गध्याने स्थितः । तत्राऽपि एवमेव सहनं कृतम् । एवं तृतीयद्वारे, पुनश्चतुर्थद्वारे जनैः कृतोपसर्गान् सहमानेन तेन दृढप्रहारिमुनिना चतुर्विधाहारस्य प्रत्यारव्यानं कृतम्, एवं षण्मासकालो व्यतीतः। परंतु न नियमात् विचलितोऽभूत् । अन्ते विशुद्धध्यानेन तेन मुनिवरेण परमं केवलज्ञानं प्रापि।। __इदमपि ज्ञेयम् - द्वाभ्यामपि जीवाभ्यां पूर्वेऽशुभं कार्यं कृतम् । तत्र श्रेणिकमहाराजेनाऽशुभं कार्यं कृत्वाऽनुमोदनं कृतम् । अशुभस्याऽहङ्कारोऽकारि तेन । ततो नरकगामी अभूत् स राजा। स भविष्यत्कालीनतीर्थंकरेषु प्रथमतीर्थंकरस्य जीवः आसीत्, तथाऽपि कृताशुभस्याऽनुमोदनेन यदुपाजितं कर्म तदपाकर्तुं न समर्थोऽभूत् सोऽपि। ___ अथ दृढप्रहारिणा पूर्वं घोरं पापकार्यमकारि, हत्या कृता, अनेकानि दुष्टकार्याणि आचरितानि; किन्तु पश्चात् मनसि पश्चात्तापो जातः, साधुजनसंपर्कात् कृतस्य पापस्याऽऽलोचनं कृतम्, तथा कृताशुभं कर्म क्षपयितुमपूर्वं तपो विधत्तं, अन्ते निर्मलपरिणतिद्वारेण विशुद्धं ज्ञानं प्राप्य मोक्षं जगाम स दृढप्रहारिमुनिवरः। ____ एवं न कदाऽपि कृताशुभस्याऽनुमोदनं करणीयम्, तथा च कृतस्य दुष्टकार्यस्य पश्चात्ताप एव करणीयः। त्वमीप एतानि चत्वारि तत्त्वानि सम्यग् विज्ञाय निर्मलं शमसुखं प्राप्नुहीति मे स्पृहा। Jain Education International ७७ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy