Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मनसि पुनः पुनः तं कार्यं प्रशस्याऽतीवाऽऽनन्दं अनुभवति स्म स राजा ।
अत्र न लेशोऽपि चित्ते खेदः सन्ताप: उद्वेगश्च तथा यदशुभं कृतं तस्य न पश्चात्तापमात्रोऽपि; अपि तु कृताशुभस्य भृशं भृशं कृतमनुमोदनम् । तेन कारणेन तदा श्रेणिकराजाऽवश्यं वेदनीयं निकाचितं कर्मोपार्जयति स्म । तत्कर्मोपार्ज्य नरकगतिं प्राप्तः ।
पश्चात् श्रीमहावीरविभुना प्रतिबोधितः स विविधं धर्मानुष्ठानं चकार । स प्रभोः परमभक्तो दृढसम्यक्त्ववान् श्रावकः सञ्जातः । जैनदर्शनानुसारेणाऽऽगामिनि काले प्रथमः तीर्थंकरो भविष्यति । तथाऽपि तन्निकाचितं कर्म स त्रोटयितुं न समर्थोऽभूत् ।
ततः कदाऽपि न करणीयं दुष्कृतस्याऽनुमोदनम् ।
अथ जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः । कृतसुकृतस्य पश्चात्तापो दुर्गतेः निबन्धनं, अपि तु दुष्कृतस्य पश्चात्तापः सुगते : प्रधानं कारणमस्ति ।
जीवः प्रमादी निमित्तवासी चाऽस्ति । ततो निमित्ते प्राप्ते सति प्रमादात् कार्यमशुभं भवेत् तत्तु शक्यम्, किन्तु तत्पश्चादुत्तरकालीनक्षणे एव तस्य पश्चात्तापः करणीयः । अहो ! अ दुर्भाग्यात् निन्दनीयं कार्यं कृतं मया । एवं च मनसि निरन्तरं तस्य गर्दा प्रवर्तनीया ।
यदि नामैतादृशः पश्चात्ताप: उद्भवेत् तर्हि बन्धकाले यः कर्मबन्धोऽभूत् स कर्मबन्ध शिथिलो भवति। तथा चैतादृश: कर्मबन्धः शनै: शनै: पश्चात्तापेन क्षपयितुमपि शक्यः । अन्ते पश्चात्तापात् मनसो विशुद्धपरिणतित्वेन जीव: संपूर्णतया कर्मक्षयं कर्तुमपि समर्थो भवति ।
इदं ज्ञेयं - दीपकसदृशो दुष्टकार्यस्य पश्चत्तापः । यथा दीपोऽद्यपर्यन्तं विस्तृतं सर्वमप्यन्धकारं निराकृत्य सर्वत: उद्योतं-प्रकाशं करोति तथैव पश्चात्तापोऽपि बद्धमशुभं कर्मवृन्दं दग्ध्वा जीवने ज्ञानस्वरूपं तेजः प्रसारयति । तस्य तेजसः साहाय्येन जीवः परमोच्चगतिमारोहति ।
अत्र 'दृढप्रहारी' स्मर्यते
माकन्द्यां महापुर्यां समुद्रपतिनामा भूदेवः पर्यवसत् समुद्रदत्ताभिधा तस्य भार्याऽऽसीत् । तयोरेकः पुत्रः आसीत्। यथाकाले वर्द्धमानः सन् स यौवनं प्राप्तवान् ।
-
दुष्टजनानां समागमात् क्रूरो मृषावादी निष्ठुरपरिणतिवान् तथा मातृपित्रोरवज्ञाकारी चाऽभूत् सः। एवं प्रतिदिनं तस्य दुष्टाचरणं वृद्धिं गतम् । कियत्यपि काले एवाऽन्यायशतानि आचरितानि
Jain Education International
७५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130