SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मनसि पुनः पुनः तं कार्यं प्रशस्याऽतीवाऽऽनन्दं अनुभवति स्म स राजा । अत्र न लेशोऽपि चित्ते खेदः सन्ताप: उद्वेगश्च तथा यदशुभं कृतं तस्य न पश्चात्तापमात्रोऽपि; अपि तु कृताशुभस्य भृशं भृशं कृतमनुमोदनम् । तेन कारणेन तदा श्रेणिकराजाऽवश्यं वेदनीयं निकाचितं कर्मोपार्जयति स्म । तत्कर्मोपार्ज्य नरकगतिं प्राप्तः । पश्चात् श्रीमहावीरविभुना प्रतिबोधितः स विविधं धर्मानुष्ठानं चकार । स प्रभोः परमभक्तो दृढसम्यक्त्ववान् श्रावकः सञ्जातः । जैनदर्शनानुसारेणाऽऽगामिनि काले प्रथमः तीर्थंकरो भविष्यति । तथाऽपि तन्निकाचितं कर्म स त्रोटयितुं न समर्थोऽभूत् । ततः कदाऽपि न करणीयं दुष्कृतस्याऽनुमोदनम् । अथ जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः । कृतसुकृतस्य पश्चात्तापो दुर्गतेः निबन्धनं, अपि तु दुष्कृतस्य पश्चात्तापः सुगते : प्रधानं कारणमस्ति । जीवः प्रमादी निमित्तवासी चाऽस्ति । ततो निमित्ते प्राप्ते सति प्रमादात् कार्यमशुभं भवेत् तत्तु शक्यम्, किन्तु तत्पश्चादुत्तरकालीनक्षणे एव तस्य पश्चात्तापः करणीयः । अहो ! अ दुर्भाग्यात् निन्दनीयं कार्यं कृतं मया । एवं च मनसि निरन्तरं तस्य गर्दा प्रवर्तनीया । यदि नामैतादृशः पश्चात्ताप: उद्भवेत् तर्हि बन्धकाले यः कर्मबन्धोऽभूत् स कर्मबन्ध शिथिलो भवति। तथा चैतादृश: कर्मबन्धः शनै: शनै: पश्चात्तापेन क्षपयितुमपि शक्यः । अन्ते पश्चात्तापात् मनसो विशुद्धपरिणतित्वेन जीव: संपूर्णतया कर्मक्षयं कर्तुमपि समर्थो भवति । इदं ज्ञेयं - दीपकसदृशो दुष्टकार्यस्य पश्चत्तापः । यथा दीपोऽद्यपर्यन्तं विस्तृतं सर्वमप्यन्धकारं निराकृत्य सर्वत: उद्योतं-प्रकाशं करोति तथैव पश्चात्तापोऽपि बद्धमशुभं कर्मवृन्दं दग्ध्वा जीवने ज्ञानस्वरूपं तेजः प्रसारयति । तस्य तेजसः साहाय्येन जीवः परमोच्चगतिमारोहति । अत्र 'दृढप्रहारी' स्मर्यते माकन्द्यां महापुर्यां समुद्रपतिनामा भूदेवः पर्यवसत् समुद्रदत्ताभिधा तस्य भार्याऽऽसीत् । तयोरेकः पुत्रः आसीत्। यथाकाले वर्द्धमानः सन् स यौवनं प्राप्तवान् । - दुष्टजनानां समागमात् क्रूरो मृषावादी निष्ठुरपरिणतिवान् तथा मातृपित्रोरवज्ञाकारी चाऽभूत् सः। एवं प्रतिदिनं तस्य दुष्टाचरणं वृद्धिं गतम् । कियत्यपि काले एवाऽन्यायशतानि आचरितानि Jain Education International ७५ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy