Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
तयोः पोषणमेवाऽस्ति । ततोऽत्र साक्षिभावो यदि मन्यते तत्तु मृगतृष्णैव खलु ।
यावान् साक्षिभावस्योपदेश: सरल: तावान्न सुलभं तस्याऽऽचरणम् । प्रवचनादिकं श्रुत्वा उत तत्त्वज्ञानस्य पुस्तकं पठित्वा क्षणिकं वैराग्यो जायते तदा "मया कोधो न करणीयः केषाञ्चिदपि अशुभं दृष्ट्वा तान् प्रति न किमपि वक्तव्यं, तेषां पापं ते जानीयुः, मया तु माध्यस्थ्यभावः स्वीकृतः" इति कदा कदा वयं वदामः । किन्तु सानुकूलस्थितौ तु सर्वेऽपि जनाः साक्षिभावमनुपालयन्ति किन्तु विषमस्थितौ सत्यामपि येन साक्षिभाव आद्रियते स एव साधको योगी ज्ञेयः।
तडागस्य जलं निर्मलमस्ति न वेति ज्ञातुं केवलं तत्र प्रस्तरस्य क्षेपणमेवाऽऽवश्यकं न तु तज्जलं गृहीत्वा निरीक्षणं कार्यम् । तथैव तस्मिन् जीवे यथार्थरूपेण साक्षिभावोऽस्ति न वेति विज्ञातुं केवलं मानहानिजनकोऽपशब्दोऽथवा रागजनको मधुराराव एवाऽऽवश्यकः । यदि चेत् एतादृक्स्थितौ अपि तस्य चित्ते न रागो न च द्वेषो जायेत तदा ज्ञेयं 'तेन साक्षिभाव: साधितः' इति।
सानुकूलपरिस्थितौ साक्षिभावं धरन्तो बहवो जनाः, परंतु विषमस्थितौ तु चरमतीर्थपतिश्रीमहावीरतुल्यः कोऽपि विरल एव साक्षिभावे स्थातुं समर्थो भवति ।
कीदृश्यां स्थितौ साक्षिभावो विभुनाऽऽचरितः स एकेन प्रसङ्गेन संलक्ष्यते ।
दुस्सहपरीषहवृन्दमनुभवन्नानुपूर्व्या परिभ्राम्यन् श्रीमहावीरपरमात्मैकं ग्रामं प्राप्तवान् । तस्य बहिर्भागे कस्मिन्नुद्याने कायोत्सर्गे तस्थौ भगवान् । तत्र त्रिपृष्ठभवे शय्यापालकस्य कर्णयोः तप्तत्रपुरसस्य प्रक्षेपेण यत्कर्मोपार्जितं तदत्यन्तमशुभं कर्माऽत्रोद्भूतम्।
स शय्यापालकजीव एव मृत्वा तत्रैव ग्रामे गोपालत्वेनाऽजनिष्ट । स एव कायोत्सर्गे स्थितस्य भगवतो निकटे वृषभान् मुक्त्वा गोदोहनादिकार्यार्थं ग्रामं गतवान् । ते वृषभास्तु निरङ्कुशं चरन्तोऽटवी जग्मुः।
इतश्च कार्यं समाप्य गोपाल आगतः । गा अप्रेक्षमाणो गोपालो भगवन्तमपृच्छत् - भो देवार्य ! 'क्व मे वृषा' इति । तदा प्रभुस्तु मौनेनाऽऽसीत्, ततो न किमप्युक्तं विभुना । तदा स गोपालो गा: मार्गयितुं वने गिरिकन्दरेषु नदीतटेषु चाऽगच्छत् ।
७० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130