Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अनयोरन्तरं त्वेकमेव यद् कपाटस्य चत्वारः पादाः सन्ति अस्य च द्वौ पादौ, कपाटो गतिं न करोति एष च गतौ प्रभवति । किन्तु पुस्तकस्थज्ञानं यथा न पुस्तकानां लाभाय भवति तथा अस्याऽपि न कोऽपि लाभो जायते । 'जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स' - इत्युक्तिरत्राऽपि संघटते। यथा कपाटस्य कोऽप्यन्यः सञ्चालको भवति तथा एनमप्यन्य एव सञ्चालयति । न स्थितिरेषा योग्या, अतो बहिर्निगमनमेव कर्तव्यम् । तदर्थं तु सम्यक्शिक्षणमेवोपायः । ज्ञानं शिक्षणं वा यथा विश्वं विश्वगतपदार्थांश्च स्पष्टयति तथैव स्वं स्वकीयामान्तरिकीं स्थितिमपि स्पष्टयत्येव । तथैव तदैव च तद् भवति सम्यग् ज्ञानं सम्यक् शिक्षणं वा ।
समग्रेऽपि देशे साक्षरताभियान: प्रचलति । कियन्तो जनाः साक्षराः सञ्जाताः कियन्तश्च निरक्षरा एव स्थिताः, इति गणनाऽपि क्रियते येन निरक्षरतायाः ह्रासो भवेत् । किन्तु साक्षरतां प्राप्ता अपि कियन्तो जनाः सत्संस्कारयुक्ताः, सत्संस्कारवियुक्ताश्च कियन्तः इति न केनाऽपि अद्याऽपि लक्षितम् । न केनाऽपि संस्कारिताया अभियानं प्रवर्तितं कदापि । वस्तुतस्तु न साक्षरता संस्कारिता च परस्परभिन्ना, किन्तु एकस्या एव मुद्रिकाया भागद्वयरूपे च ते स्तः । शिक्षणस्यैव विभागद्वये शिक्षणेनैव च सङ्कलिते स्त एते । अनयोश्च सङ्कलनेनैव शिक्षणमपि 'परिपूर्णं' इति वक्तुं शक्यते ।
अन्ते तु संस्काराणां दारिद्यं अपनेतुं आमूलचूडं परिवर्तनमावश्यकं शिक्षणक्षेत्रे शिक्षणपध्ध्तौं च; यदि नाम वयं सत्त्वं स्वत्वं वाऽस्माकं रक्षितुमिभलषामः ।
यद्यपि एते तु विचारा एव केवलम् । यावन्न सर्वेषां चित्ते सङ्कल्परूपं प्राप्नुवन्ति एते तावन्नैकेन जनेन परिवर्तनमेतच्छक्यम् । तावच्चाऽभिव्यक्तिरप्येतेषां विचाराणां प्राय: "गौर गायत्री "रिव प्रतिभासते ।
Jain Education International
६८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130