Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एतदेव च कुटुम्बानां ग्रामाणां नगराणां देशस्य वा हररोचकाया अपि अन्तस्त: कुत्थितायाः स्थिते: मूलम्। य: कोऽपि देश: समाजो वा स्वकीयां प्राचीनामुन्नतां च संस्कृतिं न परिपालयति स सत्वहीनः सञ्जायते कालक्रमेण । 'स्वकीयायाः जनन्या उत्सङ्गं त्यक्त्वा अन्यस्या उत्सङ्गे पोषण' मिवाऽऽभाति एषा प्रक्रिया । तेन च संस्कारधनं सत्त्वं वा कथं नाम रक्षितं भवेत् । ___ अत्र सर्वत्र यद् दृश्यते तत्र मूलक्षतिः शिक्षणस्याऽस्ति । शिक्षणमेव संस्कृतेः संस्काराणां वा मूलम् । अद्य तु शिक्षणक्षेत्रे प्रगाढोऽन्धकार एव सर्वत्र प्रसृतो दृश्यते । सुज्ञा जना न प्रवर्तमानायां शिक्षणपध्धतौ उत्सहन्ते विश्वसन्ति वा । ये जीवनं जीवनस्य मूल्यं वा जानन्ति कथं नाम ते केवलं धनोपार्जनस्यैव साधनभूते वर्तमानशिक्षणे उत्सहेरन् ?
नित्यमेव समाजानां देशस्य च विभिन्नाः प्रश्नाः चर्च्यन्ते तथाऽपि क: परिणामविशेष: प्राप्तोऽस्माभिः ? शून्यमेव खलु ? किमत्र कारणम् यन्न परिणामः प्राप्यते? एतदेवाऽत्र कारणं यद् वयं न मूलगामिनं प्रयत्नं कुर्महे। यथा प्रत्येकं कार्य कारणपूर्वकमेव भवति तथा प्रत्येकं कारणस्याऽपि किञ्चित मूलमस्ति । आधुनिक्या: समग्राया अपि स्थित्या:-भवतु सा गार्हस्थ्ये पारस्परिकव्यवहारस्य, निश्चितजनसमूहस्य, समाजस्य, राज्यस्य, राष्ट्रस्य, देशस्य वा - तस्या मूले संस्काराणामभाव एवाऽस्ति, तस्यापि मूलमस्ति शिक्षणस्य वैकल्यम् ।
शिक्षणदायकानां शिक्षकानामस्त्यत्र महदुत्तरदायित्वम् । न स केवलं पुस्तकं पुस्तकगतान् पाठान् वाऽध्यापयति, न वा तावन्मानं तस्य कर्तव्यमस्ति अपि तु ज्ञानदानेन स जीवनं शिक्षयति जीवनं निर्मिमीते, न केवलं एतावदेव किन्तु एकैकस्य जीवनस्य निर्माणेन स एकं सुन्दरं गृहं, समाजं, राज्यं, देशं चाऽपि निर्माति। पाठ्यपुस्तकान्तर्गताः सर्वेऽपि विषया न केवलं परीक्षणकाले प्रश्नानां प्रत्युत्तरार्थं शिक्षणीया, न स एव तस्य हेतुः किन्तु ते, विषया जीवनेन सहाऽनुबध्यन्ते। ___ अद्यतनीयेन शिक्षणेन प्रभूतानां विषयाणां ज्ञानं भवति। नैतदनुचितमपि तु शोभनमुचितमेव । ज्ञानस्य यदि व्यापो वर्धेत तर्हि तत्तु उत्तममेव किन्तु बहिर्व्यापवत् अन्तश्चितेऽप्यवश्यमेव तेन विस्तरणीयम् । ज्ञानं यथा विश्वं विषयं करोति तथा स्वमपि विषयं यथा कुर्यात् तथाऽऽवश्यकम् । विश्वस्य वेत्ताऽपि यदि नाम स्वं न जानीयात् तर्हि तज्ज्ञानेन तस्य को लाभविशेषो जायेत? एतत्तु, यथा कपाटस्थपुस्केषु ज्ञानं तिष्ठति तथा एषोऽपि मस्तके ज्ञानं बिभर्ति, एवं प्रतिभाति ।
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130