________________
एतदेव च कुटुम्बानां ग्रामाणां नगराणां देशस्य वा हररोचकाया अपि अन्तस्त: कुत्थितायाः स्थिते: मूलम्। य: कोऽपि देश: समाजो वा स्वकीयां प्राचीनामुन्नतां च संस्कृतिं न परिपालयति स सत्वहीनः सञ्जायते कालक्रमेण । 'स्वकीयायाः जनन्या उत्सङ्गं त्यक्त्वा अन्यस्या उत्सङ्गे पोषण' मिवाऽऽभाति एषा प्रक्रिया । तेन च संस्कारधनं सत्त्वं वा कथं नाम रक्षितं भवेत् । ___ अत्र सर्वत्र यद् दृश्यते तत्र मूलक्षतिः शिक्षणस्याऽस्ति । शिक्षणमेव संस्कृतेः संस्काराणां वा मूलम् । अद्य तु शिक्षणक्षेत्रे प्रगाढोऽन्धकार एव सर्वत्र प्रसृतो दृश्यते । सुज्ञा जना न प्रवर्तमानायां शिक्षणपध्धतौ उत्सहन्ते विश्वसन्ति वा । ये जीवनं जीवनस्य मूल्यं वा जानन्ति कथं नाम ते केवलं धनोपार्जनस्यैव साधनभूते वर्तमानशिक्षणे उत्सहेरन् ?
नित्यमेव समाजानां देशस्य च विभिन्नाः प्रश्नाः चर्च्यन्ते तथाऽपि क: परिणामविशेष: प्राप्तोऽस्माभिः ? शून्यमेव खलु ? किमत्र कारणम् यन्न परिणामः प्राप्यते? एतदेवाऽत्र कारणं यद् वयं न मूलगामिनं प्रयत्नं कुर्महे। यथा प्रत्येकं कार्य कारणपूर्वकमेव भवति तथा प्रत्येकं कारणस्याऽपि किञ्चित मूलमस्ति । आधुनिक्या: समग्राया अपि स्थित्या:-भवतु सा गार्हस्थ्ये पारस्परिकव्यवहारस्य, निश्चितजनसमूहस्य, समाजस्य, राज्यस्य, राष्ट्रस्य, देशस्य वा - तस्या मूले संस्काराणामभाव एवाऽस्ति, तस्यापि मूलमस्ति शिक्षणस्य वैकल्यम् ।
शिक्षणदायकानां शिक्षकानामस्त्यत्र महदुत्तरदायित्वम् । न स केवलं पुस्तकं पुस्तकगतान् पाठान् वाऽध्यापयति, न वा तावन्मानं तस्य कर्तव्यमस्ति अपि तु ज्ञानदानेन स जीवनं शिक्षयति जीवनं निर्मिमीते, न केवलं एतावदेव किन्तु एकैकस्य जीवनस्य निर्माणेन स एकं सुन्दरं गृहं, समाजं, राज्यं, देशं चाऽपि निर्माति। पाठ्यपुस्तकान्तर्गताः सर्वेऽपि विषया न केवलं परीक्षणकाले प्रश्नानां प्रत्युत्तरार्थं शिक्षणीया, न स एव तस्य हेतुः किन्तु ते, विषया जीवनेन सहाऽनुबध्यन्ते। ___ अद्यतनीयेन शिक्षणेन प्रभूतानां विषयाणां ज्ञानं भवति। नैतदनुचितमपि तु शोभनमुचितमेव । ज्ञानस्य यदि व्यापो वर्धेत तर्हि तत्तु उत्तममेव किन्तु बहिर्व्यापवत् अन्तश्चितेऽप्यवश्यमेव तेन विस्तरणीयम् । ज्ञानं यथा विश्वं विषयं करोति तथा स्वमपि विषयं यथा कुर्यात् तथाऽऽवश्यकम् । विश्वस्य वेत्ताऽपि यदि नाम स्वं न जानीयात् तर्हि तज्ज्ञानेन तस्य को लाभविशेषो जायेत? एतत्तु, यथा कपाटस्थपुस्केषु ज्ञानं तिष्ठति तथा एषोऽपि मस्तके ज्ञानं बिभर्ति, एवं प्रतिभाति ।
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org