Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ एषोऽस्ति गुरुकुलेषु शिक्षणस्य गौरवप्रद इतिहासो भारतवर्षस्य यत् तत्र शिक्षणं गृह्णतां येषां संस्काराः प्रकर्षतां प्राप्नुयुस्ते साधकजीवनमङ्गीकुर्वन्त आसन् । येषां च, संस्काराणां तादृग् प्राबल्यं न सञ्जायेत ते संसारे स्थिताः सन्तोऽपि शिक्षणप्राप्तसत्संस्कारपूतेन व्यवहारेण सद्गृहस्थतां निर्वहन्ति स्म । यतः सत्संस्कारपूतो व्यवहार एवं सद्गार्हस्थ्यस्य लक्षणम् । एतादृशं संस्कारमाश्रित्य विकसन व्यवहारश्चैव जीवनं जीवनस्य सात्विक आनन्दो वाऽस्ति। एतदेव शिक्षणं तादृशमस्ति यद् कालक्रमेण मनुष्यान् स्वान् प्रति जागृतान् करोति, प्रेरयति च । शनैः शनैः च सर्वं तृणवत् त्यक्त्वा स्वं प्राप्तुं जना उद्युका अपि भवन्ति । शिक्षणेन प्रकटितः संस्काराणां दीप: सत्यं भासमानानि संसारव्यवहारस्य बन्धनान्यपि विलीनानि कृत्वा शुध्धां व्यवहारनिरपेक्षां धामिकतां प्रति - सन्तत्वं प्रति वा नयति स्वाभिमुखं च निष्पादयति । व्यवहारोऽपि अन्ततो गत्वा सांसारिकत्वमेव किं नास्ति? अपि च सांसारिकत्वं तु बन्धनमेव। तादृशानि बहून्युदाहरणानि सन्ति यत् निमितं प्राप्यैव समग्रामपि राज्यपर्यन्तां सम्पत् त्यक्त्वा बहवः सम्राजोऽपि स्वकीयानां महतां पूर्वजानां मार्गमनुसरन्तः सन्तो वानप्रस्थं साधुत्वं प्रतिपन्नाः। "स्वस्वावस्थामनुसृत्य व्यवहारोऽपि कर्तव्य एव । न ततः प्रविचलनं पलायनं वोचितम् । किन्तु तस्य व्यवहारस्याऽपि मर्यादाऽस्ति । कियत्कालपर्यन्तमेष व्यवहार: ? नैष व्यवहार: पूर्णतायै किन्तु कर्तव्यस्यांशरूप एव। पूर्णता त्वन्तस्था एव वर्तते, तत एव सा मया प्राप्तव्या। तदर्थं चोचितसमये सर्वमपि बाह्यव्यवहारं त्यक्त्वा दृष्टिरन्तर्निधातव्या एव" - एष आसीत् व्यवहार प्रवृत्तानामपि तेषां जागृतो बोधः । वयं सर्वेऽपि पूर्णा भवितुमेव प्रयतमानाः स्मः। अभीप्साऽप्यस्माकमेतादृश्येव यद् “तादृग् किञ्चित् प्राप्नुयाम यत्पश्चात् न किमपि करणीयशेषमवशिष्येत "। किन्तु पूर्णतायाः संस्कृति प्राप्तवन्तो जना यदा पूर्णतायै अपूर्णताया आश्रयं गृह्णन्तो असन्मार्गे च यतमाना दृश्यन्ते तदा आश्चर्य हास्यं चोद्भवतः एव किन्तु तत्सार्धमेव दुःखमपि अनुभूयते यत् - कोऽनेन अस्मिन् मार्गे पूर्णो भूतो दृष्टः, येनाऽयमपि अनेनैव मार्गेण प्रयतते? वर्तमानकाले तु न नाम वयं सन्यासं साधुत्वं वाऽपेक्षेमहि किन्तु यदि नाम वयं गृहस्थाश्रममपि ६५ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130