Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्गादः
चिन्तन धार
-- मुनिरत्नकीतिविजयः भारतीया संस्कृतिस्तु धर्मस्य व्यवहारस्य च समन्वयस्य संस्कृतिरस्ति । 'अस्ति' इत्यत 'आसीत' इति कथनमधिकमुचितं प्रतिभात्यत्र । यतो वर्तमानकाले धर्मस्य यादृशं स्वरूपं दृश्यते, यथा च व्यवहारस्य सर्वत्र प्राधान्यं प्रवर्तते; तद् दृष्ट्वा तु सा संस्कृतिरस्माकं भूतकाल एवेति ज्ञायते। अत्र धर्म-शब्देन अन्तस्था: सत्संस्कारा अभिप्रेताः, न केवलं क्रियारूपो बाह्यो धर्मः। ___ अत्यन्तं दुःखदा स्थितिरेषा यत् पाश्चात्यानां बाह्य- भौतिकविकासस्याऽनुकरेणन अस्माभिरस्माकं सत्यं स्वत्वं चोभयमपि विनाशितम् ।
संस्कृते: संरक्षणस्य संवर्धनस्य चाऽऽधारोऽस्ति शिक्षणम् । तथा कीदृशोऽभिगम: स्वीक्रियते विद्यार्थिना स्वकीयं जीवनं प्रति-इत्यनेन च शिक्षणस्य मानं प्राप्यते ।
एकत्र सुन्दरं हृदयस्पशि च लिखितमासीत् यद् - "येषु नास्ति जीवनस्य शिक्षणं, तानि पुस्तकानि निरर्थकानि सन्ति"। अत्यन्तं विचारणीयमेतद् साम्प्रतकाले । पुरा च जीवनमेव शिक्षणस्य प्रधानलक्ष्यरूपेण वर्तमानमासीत्; किन्तु अधुना? यत्र शिक्षणे नास्ति केन्द्रवर्ति जीवनमपि तु अर्थोपार्जनस्योपायभूतमेव शिक्षणमस्ति, तन्नास्ति शिक्षणं किन्तु व्यवसाय एव।
शिक्षणार्थं तपोवनस्य पध्धतिरत्यन्तं श्रेष्ठा श्रेयस्करी च पध्धतिरासीत् भारतवर्षस्य। सामाजिक व्यवहारादलिप्तं सदपि नैकाकि शुष्कं वा, एवंरूपं जीवनं यापयन् यः कश्चिदपि विद्यार्थी, राजपुत्रो वा पुरोहितपुत्रो वा सामान्यो वा स्यात् स स्वस्य सर्वस्वं गुरुचरणयोः समर्प्य अध्येति स्म । गुरवोऽपि तत्र न केवलं पुस्तकस्थान् पाठान् अध्यापयन्ति स्म किन्तु जीवनानुषङ्गि स्वानुभवज्ञानमपि तेभ्यः शिक्षयन्ति स्म । येन जीवनव्यवहारेण समनन्तरमेव विद्यार्थिनामन्तःस्थाः सत्संकारा अपि जागृता भवेयुः, तेषां च स्वजीवनं प्रति विधेयात्मकोऽभिगमो भवेत् । तादृशाः सत्संस्कारा एव धर्मशब्देनोपलक्ष्यन्ते । अपरं च, एतादृशैः सत्संस्कारै रसितो व्यवहारोऽपि धर्म एवाऽस्ति किन्तु एतस्मात् विपरीत: सत्संस्कारविहीनो व्यवहारस्तु सांसारिकत्वमेव केवलम्, यस्य नाऽस्ति स्वल्पमपि मूल्यम् ।
Jain Education International
६४ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130