SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ एषोऽस्ति गुरुकुलेषु शिक्षणस्य गौरवप्रद इतिहासो भारतवर्षस्य यत् तत्र शिक्षणं गृह्णतां येषां संस्काराः प्रकर्षतां प्राप्नुयुस्ते साधकजीवनमङ्गीकुर्वन्त आसन् । येषां च, संस्काराणां तादृग् प्राबल्यं न सञ्जायेत ते संसारे स्थिताः सन्तोऽपि शिक्षणप्राप्तसत्संस्कारपूतेन व्यवहारेण सद्गृहस्थतां निर्वहन्ति स्म । यतः सत्संस्कारपूतो व्यवहार एवं सद्गार्हस्थ्यस्य लक्षणम् । एतादृशं संस्कारमाश्रित्य विकसन व्यवहारश्चैव जीवनं जीवनस्य सात्विक आनन्दो वाऽस्ति। एतदेव शिक्षणं तादृशमस्ति यद् कालक्रमेण मनुष्यान् स्वान् प्रति जागृतान् करोति, प्रेरयति च । शनैः शनैः च सर्वं तृणवत् त्यक्त्वा स्वं प्राप्तुं जना उद्युका अपि भवन्ति । शिक्षणेन प्रकटितः संस्काराणां दीप: सत्यं भासमानानि संसारव्यवहारस्य बन्धनान्यपि विलीनानि कृत्वा शुध्धां व्यवहारनिरपेक्षां धामिकतां प्रति - सन्तत्वं प्रति वा नयति स्वाभिमुखं च निष्पादयति । व्यवहारोऽपि अन्ततो गत्वा सांसारिकत्वमेव किं नास्ति? अपि च सांसारिकत्वं तु बन्धनमेव। तादृशानि बहून्युदाहरणानि सन्ति यत् निमितं प्राप्यैव समग्रामपि राज्यपर्यन्तां सम्पत् त्यक्त्वा बहवः सम्राजोऽपि स्वकीयानां महतां पूर्वजानां मार्गमनुसरन्तः सन्तो वानप्रस्थं साधुत्वं प्रतिपन्नाः। "स्वस्वावस्थामनुसृत्य व्यवहारोऽपि कर्तव्य एव । न ततः प्रविचलनं पलायनं वोचितम् । किन्तु तस्य व्यवहारस्याऽपि मर्यादाऽस्ति । कियत्कालपर्यन्तमेष व्यवहार: ? नैष व्यवहार: पूर्णतायै किन्तु कर्तव्यस्यांशरूप एव। पूर्णता त्वन्तस्था एव वर्तते, तत एव सा मया प्राप्तव्या। तदर्थं चोचितसमये सर्वमपि बाह्यव्यवहारं त्यक्त्वा दृष्टिरन्तर्निधातव्या एव" - एष आसीत् व्यवहार प्रवृत्तानामपि तेषां जागृतो बोधः । वयं सर्वेऽपि पूर्णा भवितुमेव प्रयतमानाः स्मः। अभीप्साऽप्यस्माकमेतादृश्येव यद् “तादृग् किञ्चित् प्राप्नुयाम यत्पश्चात् न किमपि करणीयशेषमवशिष्येत "। किन्तु पूर्णतायाः संस्कृति प्राप्तवन्तो जना यदा पूर्णतायै अपूर्णताया आश्रयं गृह्णन्तो असन्मार्गे च यतमाना दृश्यन्ते तदा आश्चर्य हास्यं चोद्भवतः एव किन्तु तत्सार्धमेव दुःखमपि अनुभूयते यत् - कोऽनेन अस्मिन् मार्गे पूर्णो भूतो दृष्टः, येनाऽयमपि अनेनैव मार्गेण प्रयतते? वर्तमानकाले तु न नाम वयं सन्यासं साधुत्वं वाऽपेक्षेमहि किन्तु यदि नाम वयं गृहस्थाश्रममपि ६५ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy