Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रभुसम्मुखं गीयमानानां चतुर्विशतिजिनस्तुतीनां रचना तदा कृता। संस्कृतभाषायामन्यान्यपि श्लोक-स्तुति-स्तवनादीनि विरचितानि । तानि दृष्ट्वा गुरुभगवद्भिरन्यैश्च मुनिवर्यैर्बाढं प्रशंसितानि हर्षोत्फुल्लितमानसैश्च कथितम् - "अहो ! अमृतविजयेनैतावता स्तोककालेनैव सर्वेषां विस्मयकरीयं काव्यरचना कृता । एता रचना: प्रासादिकता-प्रयोगशुद्धिरचनासौष्ठवादिभिर्गुणैः प्राक्तनकवीनामिव दरीदृश्यन्ते।" ___ चतुर्मास्यनन्तरं जेसलमेरतीर्थयात्रा षड्-री-पालकसङ्घन सह पूज्यगुरुभगवतां निश्रायां विहिता । तदनु फलवृद्धिनगरे चतुर्मासी स्थिरता कृता । तत्र च बृहद्हेमप्रभाव्याकरणाभ्यास: समाप्तः । यतो निर्धारितकाले स पूर्णो नाऽभवदतो नियमपालनाय तेन मासद्वयं यावद् घृतत्यागो विहितः । पूर्णे चाऽभ्यासे ततो नियमात् स विमुक्तः । अहो ! नियमपालनदायम् । ततो विहृत्य बिकानेर-नागोर-बिलाडा-कापरडातीर्थादिक्षेत्रेषु स्पर्शनां विधाय वेदर्षि-ग्रहचन्द्र(१९७४)मिते वैक्रमीये संवत्सरे पालीनगरे चतुर्मासी विहिता । अस्यां चतुर्मास्यां तस्य न्यायदर्शनस्या-5ध्ययनं सञ्जातम्।
१ न्यायदर्शनाध्ययनम् । न्यायदर्शनस्याऽध्ययनार्थं मतितैक्ष्ण्यमपेक्षितम् । न हि तद्विना तत्र प्रवेशोऽपि भवितुमर्हति । नव्यन्यायस्तु इतोऽपि कठिनतरः । बहवोऽभ्यासिनस्तदध्ययनं प्रारभ्य स्तोकेनैव कालेन तस्य दुरवगाहित्वं विलोक्य तस्माद् विरता भवन्ति । मुनिअमृतविजये बुद्धितैक्ष्ण्यमनवरतप्रयासो गुरुप्रसादश्चेति त्रयाणां गुणानां विरल: सङ्गम आसीत् । तेन स स्वल्पैरेव प्रयासैर्गहनग्रन्थानामप्यभ्यासाय सिद्धोऽभवत् ।। __पालीनगरे स मुनिलावण्यविजयेन सह शास्त्रिणां पार्श्वे न्यायसिद्धान्तमुक्तावल्या अभ्यासमकरोत् । तदा प्रतिदिनं स पञ्चाशच्छ्लोकमितं पाठं शास्त्रिणे श्रावयामास । ततो बाणर्षितत्त्व-मृगाङ्क(१९७५)मिते वर्षे राजनगरे चतुर्मासीस्थिरतायां तेन गुरुभगवतां सविधे किरातार्जुनीयमहाकाव्यमधीतं शास्त्रिसमीपे च सिद्धान्तमुक्तावल्या दिनकरी-रामरुद्रीटीकेऽभ्यस्ते । तदनन्तरं रसषि-ग्रह-चन्द्र(१९७६)मिते वर्षे उदयपुरे चतुर्मासी विहिता। तत्र स व्याप्तिपञ्चक-सिद्धान्तलक्षण-व्युत्पत्तिवादाभिधानानां ग्रन्थानामध्ययनमकरोत् । तत्राऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130