Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 73
________________ शनिजपितुर्भागवती दीक्षा पूज्यवाचकवरश्रीउमास्वातिभिः स्वरचिते प्रशमरतिप्रकरणे "दुष्प्रतिकारौ मातापितरौ" इति कथनेन मातापित्रोरुपकारस्य प्रत्युपकारो दुःखेन कर्तुं शक्य इति प्रतिपादितमस्ति। तथा श्रीस्थानाङ्गसूत्रेऽपि प्रतिपादितं यद् 'लौकिकरीत्या स्नान-भोजनालङ्कार-तीर्थयात्रादिनानाविधोपचारैर्यावज्जीवं पर्युपासनापरोऽपि पुत्रो पित्रोरुपकारस्याऽनृणी नैव भवति । किन्तु यदा तौ धर्माभिमुखीकरणेन संयमाद्याराधनायां पूर्णतया सहयोगी भवति तदैव यत्किञ्चिद् रूपेण तयोरुपकारस्य प्रतिकारः कृतो भवति । श्रीअमृतसूरीणां संसारिपिता श्रीहेमचन्द्रश्रेष्ठी वयोवृद्धः सञ्जात आसीत्। यद्यपि वयोवृद्धत्वं संयमादानाय प्रतिकूलं तथाऽपि तन्मनस्येको दृढनिर्धार आसीद् यद् ‘परलोकाय प्रयाणं तु मुनिवेषग्रहणं विना नैव कर्तव्यम् ।' अतो गुरुभगवद्भिस्तस्मै दीक्षां दत्त्वा आचार्यश्रीविजयोदयसूरीणां शिष्यत्वेन च स्थापयित्वा तन्नाम मुनिश्रीहर्षविजयः इति प्रस्थापितम्। दीक्षाप्राप्त्या स अतीव हृष्टोऽभवत् । इतो विजयामृतसूरयोऽपि तदीयसेवा-शुश्रूषादिषु तत्परा आसन् । अतस्तस्य हृदि अपारः सन्तोषोऽभवत् । __ अथ सोऽपि मुनिः स्वभावनम्रता-परमसारल्य-परोपकारपरायणतादिगुणौघेन सर्वेषां प्रीतिपात्रमभूत् । ततः पञ्चवर्षान् यावत् दीक्षां चारुरीत्या परिपाल्य जावालग्रामे सपरिवाराणां गुरुभगवतां पुण्यनिश्रायां नमस्कारमहामन्त्रश्रवणपूर्वकं समाधिभावेन कालधर्मं प्राप। । प्रवरी गुणानुराग: अपूर्वः उपदेशप्रभावश्च । आचार्यश्रीविजयामृतसूरयो अतीव उदारा सरला गुणानुरागिणश्चाऽऽसन् । यदा कदाऽपि यस्य कस्याऽपि स्वल्पोऽपि गुणो दृष्टिविषयः श्रुतिविषयो वा भवेत् तदा ते मुक्तकार्पण्यमौदार्य विधाय तं सर्वदा प्रशंसयामासुः। स स्वसमुदायस्य परसमुदायस्य वा भवेत् , अरे! परगच्छीयो वा परधर्मीयो वाऽपि भवेत् , तथाऽपि स यदि गुणी तदा तत्सत्कान् तत्तद्गुणान् आश्रित्य तं ते काममनुमोदयामासुः । कञ्चिद् प्रज्ञावन्तमध्ययनरुचिं च बालश्रमणं यदि ते पश्यन्ति स्म तदा तस्योपरि पूर्णां कृपावृष्टिं वर्षयामासुः । अनेन प्रमोदभावाकर्षणेनैव नैकश: स्वीयपरकीया आचार्यादिसाधवस्तेषामुपरि परमां प्रीतिं दधानास्तेषां स्वीयमानिनस्तान् वन्दनार्थं ५८ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130