Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कुकुट-कलहंसौ ? त्वं तर्की । तव मस्तिष्कज-भूतं सकलम् । लिह्यो वयमोष्ठौ बत विफलम् । “अयि घस्मरगण!” वदति शूगालो"दुष्टोऽभ्यासो यम्यो लोलो, बहुशोच्योऽतिक्रमणीयोऽयं दमनं यत्र न किल चित्तीयम् । १. तर्कवान-मुधा कल्पनावान् ।
विश्वकद्रुरत्यात्यस्माकं वेगं गुलिकाजालौ शोकं कुरुतोड,न्वेषणकारिजनदृशो भेतव्यं किल चौरैः । च वशो मानसिकः शम? इममधुनाऽऽप्नुथ न मुहूर्तमपि च । वार्धक्यं त्वथ दुःखं मे सर्वं नाशयति । प्रीतिर्यदि वो मोदे भवति, क्रियतां वृत्तौ प्रामाणिकता। नष्टा लभ्या पुनरुन्नतता। सद्गौरव-युक्ता जीविष्यथ । समवाप्तयशस्काश्च भविष्यथ ।" कोऽपि शूगालोऽक्थयद् वाक्यं"तव कर्तुं किं स्यान्नः शक्यम् । चिन्तय, नः पूर्वजविहितं धर्मं पाटच्चकुलनिहितम् ।
१. विश्वक-दुः-मृगयार्थः श्वा । २. bullet
३६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130