Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ दातुं प्रवृत्ता आसन्। अत: कञ्चित्कालं सर्वेऽपि तत्रैव तूष्णीं भूत्वा उपविष्टाः । मुनिसमुदायमध्ये उपविष्टं श्रमणवेषे शोभायमानं च नूतनमुनीभूतं स्वपुत्रं दृष्ट्वा सर्वेऽपि परमां प्रीतिं प्रापुः । वाचनानन्तरं पूज्यगुरुभगवद्भिः तान् प्रति कथितं - "भो भो महानुभावा:! यूयं महाभाग्यशालिन: स्थ यद् युष्मत्कुटुम्बमध्यादयमेकः संसारान्निःसृत्य संयम स्वीकृतवान् । बहो: कालादेवाऽस्य हृदि संयमस्वीकारस्य विचारस्तु आसीदेव, किन्तु तादृशयोगाभावात् स सफलो न भूतः । अधुना तु परमपुण्योदय-प्रबलबुरुषार्थयोः संयोगेन स सफलीभूतोऽस्ति। येषां कुटुम्बमध्यात् पुत्राः पुत्र्यश्च दीक्षां गृह्णन्ति तेषां प्रशंसां स्वर्गलोके देवा देवेन्द्राश्च सदैव कुर्वन्ति । अतो मा यूयं खिन्ना भूत" इति । गुरुभगवतामीदृशैर्वचनैः परं प्रीणिताः सर्वे भूयो भूयो गुरुचरणयोः प्रणामान् विदधुस्तेषां महोपकारं च मेनिरे। ततो सर्वेऽपि नूतनमुनि सबहुमानमकथयन् - "अयि भ्रात:! दीक्षा तु त्वया महता पराक्रमेण गृहीतैव । अथ सिंहवत् तत्पालनमपि विधेयम् । अत्र मनागपि प्रमादो नैव कर्तव्यः । अतिचारवर्जनपूर्वकं संयमपालने ज्ञानाध्ययने च प्रयतितव्यम् । अस्माकं कुलंच द्योतितव्यम् । एतादृशा गुरुभगवन्त: महापुण्योदयं विना नैव कदाचिदपि लभ्यन्ते " इति । शास्त्राभ्यासः संयमाराधना च ज्ञानं हि दीपकवदुद्योतकम् । तेनैव जीवनपथः प्रकाशितो भवति । तदेव च मूलं सर्वेषां विवेक-वैराग्यादिगुणानाम् । ज्ञानेनैव भवभ्रमणहेतुभूता विषयकषायाद्यान्तरशत्रवः परास्ता भवन्ति । ज्ञानस्य सर्वातिशायिमाहात्म्यप्रदर्शनाय महोपाध्यायश्रीयशोविजयवाचकैः कथितमपि ज्ञानसारे - पीयूषमसमुद्रोत्थं रसायनमनौषधम्। अनन्यापेक्षमैश्वर्यं ज्ञानमाहुर्मनीषिणः ॥(५/८) आत्मनो येऽनन्ता गुणाः सन्ति तेषु ज्ञानदर्शनयोर्मुख्यता, तयोर्द्वयोर्मध्येऽपि च ज्ञानस्यैव मुख्यत्वम् । यतो दर्शनस्य सम्प्राप्तिरपि प्रायो ज्ञानेनैव भवति । ज्ञानमेव हि अप्राप्तदर्शनचारित्रादिगुणानां प्रापणे प्राप्तानां च तेषां रक्षणे प्रबलो हेतुः। अतस्तदुपार्जने सर्वथा यतितव्यमेव । ५२ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130