Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Anne
समवतेरुः । हट्टोपवेशनसमये च क्वचित् कदाचिदवकाशवेलायां लक्ष्मीचन्द्रोऽमृतलालं शिक्षयितुं विविधविषयवार्तागुम्फितानि शिक्षावचनानि कथयामास । तथा तस्याऽध्यात्मकल्पद्रुम-उपदेशमालादिग्रन्थानां पठनावसरोऽपि प्राप्तः । एतेन तस्य वैराग्यभावनायाः पुष्टिः समजायत।
इतो मोहपरवशाः स्वजना अमृतलालं तदीय मित्रचतुष्कं च मोहपाशे नियोक्तुं भृशं प्रायतन्त । एतेऽपि पञ्च परस्परं रहसि सम्मील्य कस्य गृहे किं किं सञ्जातम्? परिजनाश्च तं किं किं कथयन्ति शिक्षयन्ति ताडयन्ति वा ? स्वयं च स तान् किं किं प्रत्युत्तरितवान् - इत्यादिकं संभाष्य भाविकार्यक्रम निश्चिन्वन्ति स्म । पञ्चसु च तेषु मित्रेषु अमृतलाल एव वयसा ज्येष्ठोऽतो सर्वेऽपि ते तन्मार्गदर्शनमधिगत्यैव स्वं स्वं व्यूह रचयामासुः । यद्यपि सर्वेषां मातापित्रादयः स्वजना: श्रद्धालवो धर्मपरायणा व्याख्यानश्रवणरसिका: गुरुभक्तिवैयावृत्त्यादिषु च समुल्लसितमानसा आसन् ,तथा प्राप्तस्य मनुजजन्मनः फलं न हि प्रव्रज्याग्रहणाद् ऋतेऽन्यत् किमपीति सर्वे ते दृढतया जानन्त्यपि स्म। तथाऽपि मोहस्य गतेर्वैचित्र्यात् स्वपुत्रस्य दीक्षाग्रहणवार्तामपि श्रोतुमशक्ताः ते, तदा का वार्ता तदनुमतिप्रदानस्य ? यथा यथा एते दृढवैराग्यवन्तोऽभवन् तथा तथा तेषां स्वजनास्तान् दृढमोहबन्धनैर्बद्धं प्रयत्नान् कुर्वन्तो धर्मक्रियाकरणेऽपि अवरोधं कुर्वन्ति स्म । किन्तु एते तत्सर्वमकिञ्चित्करं मत्वा स्वनिर्धारितविचारणायां पुरः पुर एव प्रस्थिताः।
१ कर्पटवाणिज्यनगरे गुरुवराणां पायें गमनम् । तदानीं पूज्यपादगुरुवरा: कर्पटवाणिज्यनगरे चतुर्मास्यर्थं विराजमाना आसन् । स संवत्सरः ग्रह-रस-निधि-विधु(१९६९)मित आसीत् । अमृतलालस्य मनसि गुरुवराणां दर्शनकरणार्थमतीव लालसा समुत्पन्ना । किन्तु तदात्वे तत्र गमनं तु सुकरं नाऽऽसीदेव । इतो निर्गत्य तत्र संगमने मध्ये भूयांसो विघ्ना अनेकानेके च प्रतिबन्धका अभवन् । अस्य तु न तद्विषयकं किञ्चिज्ज्ञानमासीत् । अतः किं कर्तव्यम् ? केनाऽध्वना कथं च तत्र गन्तव्यम् ? इत्यादिकं सर्वमपि अज्ञातचरमेवाऽऽसीत् । तथाऽपि दृढमनोबलस्य उदारसत्त्वस्य च पुरुषस्याऽग्रे साधनशैथिल्यस्य किं सामर्थ्यम् ? यत: नीतिशास्त्रेणाऽपि महतां कार्यसिद्धौ सत्त्वस्यैव हेतुत्वं निर्धारितं न तु साधनानाम् । साधनानि तु सत्त्वावलम्बितान्येव ।
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130