________________
कुकुट-कलहंसौ ? त्वं तर्की । तव मस्तिष्कज-भूतं सकलम् । लिह्यो वयमोष्ठौ बत विफलम् । “अयि घस्मरगण!” वदति शूगालो"दुष्टोऽभ्यासो यम्यो लोलो, बहुशोच्योऽतिक्रमणीयोऽयं दमनं यत्र न किल चित्तीयम् । १. तर्कवान-मुधा कल्पनावान् ।
विश्वकद्रुरत्यात्यस्माकं वेगं गुलिकाजालौ शोकं कुरुतोड,न्वेषणकारिजनदृशो भेतव्यं किल चौरैः । च वशो मानसिकः शम? इममधुनाऽऽप्नुथ न मुहूर्तमपि च । वार्धक्यं त्वथ दुःखं मे सर्वं नाशयति । प्रीतिर्यदि वो मोदे भवति, क्रियतां वृत्तौ प्रामाणिकता। नष्टा लभ्या पुनरुन्नतता। सद्गौरव-युक्ता जीविष्यथ । समवाप्तयशस्काश्च भविष्यथ ।" कोऽपि शूगालोऽक्थयद् वाक्यं"तव कर्तुं किं स्यान्नः शक्यम् । चिन्तय, नः पूर्वजविहितं धर्मं पाटच्चकुलनिहितम् ।
१. विश्वक-दुः-मृगयार्थः श्वा । २. bullet
३६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org