SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ . (१०) मुमूर्षुः शृगालः मूलं - The Fox at the point of death कविः - John Gay कोऽपि शूगालो मृतिमासन्नः, कूशबलहीनो रुजमापन्नः, क्षुधमत्युग्रामदरे स् धन, वयसा विकृतं वपुरपि च वहन्, चर्वणहनुमान् परितः पोतैः शोकात् संवृत आधिसमेतैःसन्देशं च मुमूर्षोर्जनकात् कर्णे कर्तुं संवदमानात् । स शिरः कथमप्युत्थापितवान् रख इति तत्कण्ठान्निःसृतवान्"पुत्रास्त्यजत कुमार्गान्नित्यम् । शूलति हृदये मम दुष्कृत्यम् । १. शूलमिवाऽऽचरति, क्विम् । कलहंसप्रेतोऽस्ति पुरस्तात् टर्की रुधिराक्तो यो हननात् कुक्कुटपोताक्रन्दनजोऽपि श्रुत्योः शब्दो मम भयमापि ।" क्षुधिता ददृशुस्तं तु शृगालाःखाद्यश्रवणविसर्जितलालाः! “च पितः! खाद्यं वृतमिह? टर्की १. Turkey - कुक्कुटजातीयः पक्षिविशेषः ।। Jain Education International ३५ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy