Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 58
________________ १ पूर्वजन्मनः संस्काराणां प्रभावः | जनक-जनन्योरुत्तमैः संस्कारैः सह बाल्येऽपि अमृतप्रवृत्तौ पूर्वजन्मन: संस्काराणां प्रभावो दृश्यते स्म। तैः संस्कारैः स विनाऽपि परप्रेरणां शिशुवयस्यपि दया-दानादिक्रियासु रुचिवान् आसीत् । कमपि प्राणिनं दुःखपीडितं दृष्ट्वा तस्य हृदयं सहसा आर्दीभूतं भवति स्म । षट्पञ्चाशदत्तरैकोनविंशतिशतसंवत्सरीये दुष्काले तस्य चतुर्वर्षदेश्यस्याऽपि बुभुक्षाविह्वलान् जनान् दृष्ट्वा एतेभ्य: यदि किञ्चित् प्रदीयते तदा वरमित्यादय: शुभविचारा: मनसि प्रादुर्भवन्ति स्म। (अयं प्रसङ्गस्तैः सूरीश्वरैः क्वचित् वार्ताप्रसङ्गे स्वमुखेनैव कथित आसीत् ।) अध्ययनम् । प्राथमिकधार्मिकसूत्राणामङ्कानां चाऽभ्यासः गृह एव सम्पन्नः । तदनु प्राय: अष्टवर्षवयसि छगनलाल-नामकस्याऽध्यापकस्य पाठशालायां तस्याऽध्ययनं प्रारब्धम्। अन्यबालकापेक्षया तेन बुद्धेस्तैक्ष्ण्यात अभ्यासे स्थैर्याच्च स्तोकेनैव कालेन शोभनतरमध्ययनं कृतम्। व्यावहारिकाभ्यासेन सह धार्मिकाभ्यासोऽपि अवश्यंकर्तव्य: इत्याशयेन पित्रा जसराजाभिधधार्मिकशिक्षकपार्वे तस्य धार्मिकाभ्यासोऽपि कारितः । ततो तृतीयकक्ष्यां यावत् बोटादनगरेऽध्ययनं कृत्वा व्यवसायार्थं उगामेडीतिनामकं ग्रामं गतवता पित्रा सह सोऽपि गतवान् । तत्रैव चाऽग्रेतनमध्ययनं प्रारब्धम् । किन्तु तत्र तस्य मनो न लग्नमतो पुनरपि स बोटादनगरं प्रतिनिवृत्तः । तत्र च पुरातनपाठशालायामेवाऽभ्यासः प्रारब्धः । षण्मासानन्तरं पाठशालायां गतवानपि मतिनैपुण्येन सर्वानपि पाठान् शीघ्रमेव हृदयसात् कृतवान् सः।। श बाल्येऽपि सत्यनिष्ठा व तदा तु प्रायः द्वादशवर्षीयः स पञ्चमकक्ष्यायां पठन्नासीत् । एकदा परीक्षाकालेऽध्यापक: प्रष्टव्यप्रश्नानामुत्तराणि स्वयमेव कृष्णपट्टिकायां लिखित्वा छात्रेभ्यो दर्शयन्नासीत् । एतद् दृष्ट्वा तस्य मनसि खेदः समुत्पन्नो यत् 'अरे! किमिदमसमञ्जसमत्र विधीयते? न ह्येतादृग व्यवहारोऽध्यापकेन कर्तुमुचितः । परीक्षा तु विद्यार्थिनामभ्यासस्य परीक्षणार्थं विधीयते। तत्र यदि एवंरीत्योत्तराणि लिखित्वा दर्श्यन्ते तदा को लाभ: परीक्षाया:? तदात्वे तस्य तादृक् ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130